________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२४४-२४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
-
प्रत सूत्रांक [२४४-२४५]]
-
*
*
*
जत्ति कियदूरं प्राप्नुयात् ? अवस्थानमानित्य, अंगुलस्स असंखेजहभागमेत्तं वे'त्यादि, इह द्वितीया सप्तम्यर्थे द्रष्टव्या, अङ्गलं इह यावत्करणादिदं दृश्य-विहत्थिं वारयणि वा कुञ्छि वा धणुं वा कोस वा जोयणं वा जोयणसयं वा जोयणसहस्सं वा जोयणसयसहस्सं वा' इति लोगते वे'त्यत्र गत्वेति शेषः, ततश्चायमा-उत्पादस्थानानुसारेणाङ्गलासल्येयभागमात्रादिके क्षेत्रे | समुद्घाततो गत्वा, कथम् ? इत्याह-एगपएसियं सेहिं मोत्तूण'त्ति यद्यष्यसमवेयप्रदेशावगाहस्वभावो जीवस्तथाऽपि नैकप्रदेशश्रेणीवत्र्यसत्यप्रदेशावगाहनन गच्छति तथास्वभावत्वादित्यतस्तां मुक्त्वेत्युक्तमिति ॥ षष्ठशते षष्ठः ॥६-६॥
- -
- षष्ठोद्देशके जीववक्तव्यतोका सप्तमे तु जीवविशेषयोनिवक्तव्यतादिरर्थ उच्यते, तब चेदं सूत्रम्
अहणं भंते ! सालीणं बीहीणं गोधूमाणं जवाणं जवजवाणं एएसि णं धन्नाणं कोडाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्साणं उल्लिसाणं लित्ताणं पिहियाणं मुहियाणं लंछियाणं केवतियं काल जोणी संचिढाइ, * गोयमा ! जहन्नेणं अंतोमुहुत्तं उकोसेणं तिन्नि संवच्छराई तेण परं जोणी पमिलायद तेण परं जोणि प
विद्धंसह तेण पर बीए अबीए भवति तेण परं जोणीवोच्छेदे पन्नते समणाउसो।। अह भंते ! कलायमसूर-| ट्रा तिलमुग्गमासनिफावकुलत्थआलिसंदगसतीणपलिमंधगमादीणं एएसि णं धनाणं जहा सालीणं तहा एया-13
णवि, नवरं पंच संवच्छराई, सेसं तं चेव । अह भंते ! अयसिकुसुंभगकोदवकंगुवरगरालगकोदूसगसणसरिस|वमूलगवीयमादीणं एएसि णं धन्नाणं, एयाणिवि तहेव, नवरं सत्त संबच्छराई, सेसं तं चेव ।। (सूत्रं २४६)
-
दीप अनुक्रम [३००-३०१]
CREARSA
अत्र षष्ठ-शतके षष्ठं-उद्देशक: समाप्त: अथ षष्ठं-शतके सप्तम-उद्देशक: आरम्भ:
~560