________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२४४-२४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२४४-२४५]]
व्याख्या- एगपदेसियं सेढिं मोत्तूण असंखेनेसु पुढविकाइयावाससयसहस्सेसु अन्नयरंसि पुढविकाइयावासंसि पुढवि-||६|| ६ शतके प्रज्ञप्तिः |
|काइयत्ताए उववजेत्ता तओ पच्छा आहारेज चा परिणामेज वा सरीरं चा बंधेजा, जहा पुरच्छिमेणं मंद-I||| उद्देशः ६अभयदेवी
सरस्स पचयस्स आलावओ भणिओ एवं दाहिणेणं पचत्थिमेणं उत्तरेणं उढे अहे, जहा पुढविकाइया तहान या दृत्तिः एगिदियाणं सधेसिं, एकेकस्स छ आलावया भाणियवा। जीये गं भंते ! मारणंतियसमुग्धाएणं समोहए २त्सा ||
X कगस्याहा जे भविए असंखेजेसु बेंदियावाससयसहस्सेसु अण्णयरंसि पेंदियावासंसि बेईदियत्ताए उववजित्तए से ॥२७॥
रादिसू२४५ ण भंते । तस्थगए व जहा नेरइया, एवं जाव अणुत्तरोववाइया । जीवे णं भंते ! मारणंतियसमुग्धाएणं| समोहए २जे भविए एवं पंचसु अणुत्तरेसु महतिमहालएम महाविमाणेसु अन्नयरंसि अणुत्तरविमाणंसि अणु-18 त्तरोववाइयदेवत्ताए उववजित्तए, से णं भंते ! तत्थगए चेव जाव आहारेज वा परिणामेज वा सरीरं वा| ४ बंधेज ? । सेवं भंते ! सेवं भंते ! ॥ (सूत्र २४५) ॥ पुढविउद्देसो समत्तो ॥६-६॥ || 'करण'मित्यादि सूत्रम् , इह पृथिव्यो नरकपृथिव्य ईपत्प्रारभाराया अनधिकरिष्यमाणत्वात् , इह च पूर्वोक्तमपि | यत् पृथिव्याधुक्तं तत्तदपेक्षमारणान्तिकसमुद्घातवक्तव्यताऽभिधानार्थमिति न पुनरुक्तता, 'तत्थगए चेव'त्ति नरकाकावासप्राप्त एव 'आहारेज वा' पुद्गलानादद्यात् 'परिणामेज वत्ति तेषामेव खलरसविभागं कुर्यात् 'सरीरं वा बंधेज'|| प्रति तैरेव शरीरं निष्पादयेत् । 'अत्गहए'त्ति यस्तस्मिन्नेव समुद्घाते घियते 'ततो पडिनियसति' ततो-नरकावासा-1
समुद्घाताद्वा 'इह समागच्छ 'त्ति स्वशरीरे केवइयं गच्छे जत्ति कियदूरं गच्छेद ? गमनमाश्रित्य, 'केवइयं पाउ
दीप अनुक्रम [३००-३०१]
SARERainintenarana
~559~