________________
आगम
(०५)
प्रत
सूत्रांक
[२४४
-२४५]
दीप
अनुक्रम
[३००
-३०१]
[भाग- ८] “भगवती”- अंगसूत्र - ५/१ (मूलं + वृत्ति:)
शतक [६], वर्ग [–], अंतर् शतक [-], उद्देशक [६], मूलं [२४४-२४५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
से णं भंते ! तत्थगते चैव आहारेज वा परिणामेज वा सरीरं वा बंधेज्जा ?, गोयमा । अत्येगतिए तत्थगए चैत्र आहारेज वा परिणामेज वा सरीरं वा बंधेज वा अत्थेगतिए तओ पडिनियन्तति, ततो पडिनिय त्तित्ता इहमागच्छति २ दोचंपि मारणंतियसमुग्धाएणं समोहणइ २ इमीसे रयणप्पभाए पुढबीए तीसाए | निरयावाससयसहस्सेसु अन्नपरंसि निरयावासंसि नेरइयत्ताए उबवजित्तए, ततो पच्छा आहारेज वा परिणामेज वा सरीरं वा बंधेजा एवं जाब आहेसत्तमा पुढवी । जीवे णं भंते! मारणंतियस मुग्धा एणं समोहए २ जे भविए चउसट्ठीए असुरकुमारावाससयसहस्सेसु अन्नपरंसि असुरकुमाराबासंसि असुरकुमारसाए उववजित्तए जहा नेरइया तहा भाणियद्वा जाव धणियकुमारा । जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहए २ जे भविए असंखेने पुढविकाइयावाससयस हस्सेसु अण्णयरंसि पुढविकाइयावासंसि पुढविकायत्ताए उबवत्तिए से णं भंते । मंदरस्स पवयस्स पुरच्छिमेणं केवतियं गच्छेज्जा केवतियं पाडणेला ?, गोयमा ! | लोयंतं गच्छेजा लोयंतं पाउणिज्जा, से णं भंते! तत्थगए चेव आहारेज वा परिणामेन वा सरीरं वा बंधेजा ?, गोषमा ! अत्थेगतिए तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज अत्थेगतिए तओ पडि| नियन्तति २ ता इह हवमागच्छइ २त्ता दोचंपि मारणंतियसमुग्धाएणं समोहणति २त्ता मंदरस्स पवयस्स पुरच्छि | मेणं अंगुलस्स असंखेज भागमेत्तं वा संखेजति भागमेसं वा वालयं वा वालग्गपुहुत्तं वा एवं लिक्खं जूयं जबअंगुलं जाव जोयणकोटिं वा जोयणकोडाकोडिं वा संखेजेसु वा असंखेज्जेसु वा जोयणसहस्सेसु लोगते वा
Education International
For Parks Use Only
~558~