________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [२४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२४३]
.
.
.
...
.. A
I
R४४ा
व्याख्या- तु विमानानां पृथिवीवाहल्यं तच पञ्चविंशतिर्योजनशतानि, उच्चत्वं तु सप्त योजनशतानि, संस्थानं पुनरेषां नानाविध-४६ शतके प्रज्ञप्तिःमनावलिकाप्रविष्टत्वात् , आवलिकाप्रविष्टानि हि वृत्तव्यत्रचतुरस्रभेदात् त्रिसंस्थानान्येव भवन्तीति ॥'बंभलोए'इत्यादि, उद्देशः ६ अभयदेवी- ब्रह्मलोके या विमानानां देवानां च जीवाभिगमोक्ता वक्तव्यता सा तेषु 'नेतव्या' अनुसतव्या, कियद्रम् ? इत्यत / पृथ्व्यः या वृत्तिः१४ माह-'जावे'त्यादि, सा चेयं लेशत:-'लोयंतियविमाणा णं भंते ! कतिवण्णा पण्णत्ता, गोयमा ! तिवण्णा पं०-लोहिया | ल हालिद्दा सुकिल्ला, एवं पभाए निचालोया गंधेणं इद्वगंधा एवं इठ्ठफासा एवं सबरयणमया तेसु देवा समचउरसा अल्लम
शरणान्तिक
| गस्थाहारा| हुगवन्ना पम्हलेसा । लोयंतियविमाणेसु णं भंते ! सचे पाणा ४ पुढविकाइयत्ताए ५ देवत्ताए उबवन्न पुवा', 'हते'त्यादि
दिसू २४५ | लिखितमेव, 'केवतिय'ति छान्दसत्वात् कियत्या 'अबाधया' अन्तरेण लोकान्तः प्रज्ञप्त इति ॥ पाठशते पञ्चमः ।।५-५॥
दीप अनुक्रम [२९५-२९९]
व्याख्यातो विमानादिवक्तव्यताऽनुगतः पञ्चमोद्देशकः, अथ षष्ठस्तथाविध एव व्याख्यायते, तत्र
कति णं भंते ! पुढवीओ पण्णताओ?, गोयमा ! सत्त पुढवीओ पणत्ताओ, तंजहा रयणप्पभा जाय ||४|| | तमतमा,रयणप्पभादीणं आवासा भाणियचा(जाव)अहेसत्तमाए, एवं जे जत्तिया आवासाते भाणियबा जावट | कति ण भंते ! अणुसरविमाणा पष्णता ?, गोयमा ! पंच अणुत्तरचिमाणा पण्णसा, तंजहा-विजए जाव
सबहसिद्धे । (सूत्रं २४४) जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए समोहणित्ता जे भविए इमीसे &ायरणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरसि निरयावासंसि नेरइयत्ताए उववजित्तए
ACCASACARRAO
॥२७२॥
SARERIEatinAKIRoma
maram.org
अत्र षष्ठ-शतके पंचम-उद्देशकः समाप्त: अथ षष्ठं-शतके षष्ठं-उद्देशक: आरम्भ: लोकांतिक-विमान: एवं लोकांतिक-देवा:
~557~