________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [२४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२४३]]
दीप अनुक्रम [२९५-२९९]
IGहस्सा । तइए सत्तसहस्सा नव चेव सयाणि सेसेसु ॥१॥'लोगंतिगविमाणाणं भंते ! किंपतिटिया पण्णत्ता ?.IN Halगोयमा । बाउपइडिया तदुभयपतिडिया पण्णत्ता, एवं नेयम् ॥ 'विमाणाणं पतिहाणं पाहलचसमेव संठाणं ।'
बंभलोयवत्तवया नेयवा [जहा जीवाभिगमे देवुद्देसए] जाव हंता गोयमा ! असतिं अदुवा अणंतखुत्तो। हनो चेव णं देवित्ताए। लोगंतियबिमाणेसु णं भंते! केवतियं कालं ठिती पण्णत्ता, गोयमा ! अट्ट
सागरोवमाई ठिती पण्णत्ता । लोगंतियविमाणेहिंतो णं भंते ! केवतियं अबाहाए लोगंते पण्णत्ते?, गोयमा ! असंखेजाई जोयणसहस्साई अवाहाए लोगते पणते । सेवं भंते ! सेवं भंते ! ६-५॥ (सूत्र २४३)॥
'अहसु उवासंतरसुत्ति द्वयोरन्तरमवकाशान्तरं तत्राभ्यन्तरोत्तरपूर्वयोरेकं पूर्वयोर्द्वितीयं अभ्यन्तरपूर्वदक्षिणयो&स्तृतीयं दक्षिणयोश्चतुर्थ अभ्यन्तरदक्षिणपश्चिमयोः पश्चम पश्चिमयोः पष्ठ अभ्यन्तरपश्चिमोत्तरयोः सप्तमं उत्तरयोरष्टमं,
लोगंतियषिमाण'त्ति लोकस्य-ब्रह्मलोकस्यान्ते-समीपे भवानि लोकान्तिकानि तानि च तानि विमानानि चेति समासः, लोकान्तिका बा देवास्तेषां विमानानीति समासः, इह चावकाशान्तरवर्तिष्वष्टासु अधिःप्रभृतिषु विमानेषु वाच्येषु यत् कृष्णराजीनां मध्यभागवर्ति रिठं विमानं नवममुक्तं तद्विमानप्रस्तावादवसेयम् ॥ 'सारस्सयमाइयाण|| मित्यादि, इह सारस्वतादित्ययोः समुदितयोः सप्त देवाः सप्त च देवशतानि परिवार इत्यक्षरानुसारेणावसीयते, एवमु४त्तरत्रापि, 'अवसेसाणं'ति अव्यावाधाग्नेयरिष्ठानाम् एवं नेयवंति पूर्वोक्तप्रश्नोत्तराभिलापेन लोकान्तिकविमानवक& व्यताजातं नेतव्यं, तदेव पूर्वोक्तेन सह दर्शयति-विमाणाण'मित्यादि गाथार्द्ध, तत्र विमानप्रतिष्ठानं दर्शितमेव,वाहल्यं
लोकांतिक-विमान: एवं लोकांतिक-देवा:
~556~