SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [२४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२४३]] दीप अनुक्रम [२९५-२९९] IGहस्सा । तइए सत्तसहस्सा नव चेव सयाणि सेसेसु ॥१॥'लोगंतिगविमाणाणं भंते ! किंपतिटिया पण्णत्ता ?.IN Halगोयमा । बाउपइडिया तदुभयपतिडिया पण्णत्ता, एवं नेयम् ॥ 'विमाणाणं पतिहाणं पाहलचसमेव संठाणं ।' बंभलोयवत्तवया नेयवा [जहा जीवाभिगमे देवुद्देसए] जाव हंता गोयमा ! असतिं अदुवा अणंतखुत्तो। हनो चेव णं देवित्ताए। लोगंतियबिमाणेसु णं भंते! केवतियं कालं ठिती पण्णत्ता, गोयमा ! अट्ट सागरोवमाई ठिती पण्णत्ता । लोगंतियविमाणेहिंतो णं भंते ! केवतियं अबाहाए लोगंते पण्णत्ते?, गोयमा ! असंखेजाई जोयणसहस्साई अवाहाए लोगते पणते । सेवं भंते ! सेवं भंते ! ६-५॥ (सूत्र २४३)॥ 'अहसु उवासंतरसुत्ति द्वयोरन्तरमवकाशान्तरं तत्राभ्यन्तरोत्तरपूर्वयोरेकं पूर्वयोर्द्वितीयं अभ्यन्तरपूर्वदक्षिणयो&स्तृतीयं दक्षिणयोश्चतुर्थ अभ्यन्तरदक्षिणपश्चिमयोः पश्चम पश्चिमयोः पष्ठ अभ्यन्तरपश्चिमोत्तरयोः सप्तमं उत्तरयोरष्टमं, लोगंतियषिमाण'त्ति लोकस्य-ब्रह्मलोकस्यान्ते-समीपे भवानि लोकान्तिकानि तानि च तानि विमानानि चेति समासः, लोकान्तिका बा देवास्तेषां विमानानीति समासः, इह चावकाशान्तरवर्तिष्वष्टासु अधिःप्रभृतिषु विमानेषु वाच्येषु यत् कृष्णराजीनां मध्यभागवर्ति रिठं विमानं नवममुक्तं तद्विमानप्रस्तावादवसेयम् ॥ 'सारस्सयमाइयाण|| मित्यादि, इह सारस्वतादित्ययोः समुदितयोः सप्त देवाः सप्त च देवशतानि परिवार इत्यक्षरानुसारेणावसीयते, एवमु४त्तरत्रापि, 'अवसेसाणं'ति अव्यावाधाग्नेयरिष्ठानाम् एवं नेयवंति पूर्वोक्तप्रश्नोत्तराभिलापेन लोकान्तिकविमानवक& व्यताजातं नेतव्यं, तदेव पूर्वोक्तेन सह दर्शयति-विमाणाण'मित्यादि गाथार्द्ध, तत्र विमानप्रतिष्ठानं दर्शितमेव,वाहल्यं लोकांतिक-विमान: एवं लोकांतिक-देवा: ~556~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy