________________
आगम
(०५)
प्रत
सूत्रांक
[२४२]
दीप
अनुक्रम
[२९२-२९४]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [६], वर्ग [–], अंतर् शतक [-], उद्देशक [५], मूलं [ २४२ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥२७१॥
वति वातोऽत्र वात्या तद्वद्वातमिश्रत्वात् परिघश्च दुर्द्धयत्वात् सा वातपरिघः, 'वायपरिक्खो भेइ व े-ति वातोऽपि वात्या तद्वद्वात मिश्रत्वात् परिक्षोभश्च परिक्षोभहेतुत्वात् सा वातपरिक्षोभ इति, 'देवफलिहेइ व'त्ति | क्षोभयति देवानां परिघेव-अर्गलेव दुर्लवत्वाद्देवपरिघ इति 'देवपलिक्खो भेइ वत्ति देवानां परिक्षोभहेतुत्वादिति ॥
एतेसि णं अहं कण्हराईणं अट्ठसु उवासंतरेसु अट्ठ लोगंतियविमाणा पण्णत्ता, तंजहा- १अची २अचिमाली ३ वइरोयणे ४१ भंकरे५ चंदा भेद सूरा भे७सुक्का भेट सुपतिद्वाभे मज्झे ९ रिट्ठा भे । कहि णं भंते! अच्चीविमाणे १०१, गोयमा! उत्तरपुरच्छिमेणं, कहि णं भंते । अचिमालीविमाणे प० १, गोयमा ! पुरच्छिमेणं, एवं परिवाडीए नेयवं जाव कहि णं भंते! रिहे विमाणे पण्णत्ते ?, गोयमा ! बहुमज्झदेस भागे । एएसु णं असु लोगंतियविमाणेषु अट्ठ| विहा लोगंतियदेवा परिवसंति, तंजहा- सारस्यमाइचा वण्ही वरुणा य गद्दतोया य । तुसिया अधाबाहा | अग्गिचा वेब रिट्ठा य ॥ १ ॥ कहि णं भंते ! सारस्सया देवा परिवसंति?, गोयमा । अचिविमाणे परिवसंति, कहि णं भंते! आदिचा देवा परिवसंति ?, गोयमा ! अचिमालिविमाणे, एवं नेयवं जहाणुपुबीए जाव कहि णं भंते । रिट्ठा देवा परिवसंति ?, गोयमा ! रिद्वविमाणे ॥ सारस्तयमाइचाणं भंते! देवाणं कति देवा कति देवसया पण्णत्ता ?, गोयमा सन्त देवा सन्त देवसया परिवारो पण्णत्तो, वण्हीवरुणाणं देवाणं चउदस देवा चउद्दस देवसहस्सा परिवारो पण्णत्तो, गद्दतोषतुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा पण्णत्ता, अवसेसाणं नव देवा नव देवसया पण्णत्ता- 'पढमजुगलम्मि सत्त व सपाणि वीर्यमि चोदसस
Education International
कृष्णराजी स्वरूपं, लोकांतिक- विमानः एवं लोकांतिक- देवा:
For Penal Use Only
~555~
६ शतके उद्देशः ५
कृष्णर। ज्यः सू २४२ लो कान्तिकाः सू २४३
॥२७१॥