SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२३८] ॥२५९॥ व्याख्या-12 गुणा ॥ एएसिं सधेसि पदाणं अप्पबहुगाई उच्चारेयवाई जाव सबत्योवा जीवा अचरिमा चरिमा अणतगुणा। ६ शतके प्रज्ञप्तिः । सेवं भंते ! सेवं भंते ! सि (सूत्रं २३८) ॥ छहसए तइओ उद्देसो समत्तो ॥६-३॥ उद्देशः ३ अभयदेवी ४ वेदाद्यल्प या वृत्तिः१] __ अधाल्पबहत्त्वद्वार, तत्र 'इत्थीवेयगा संखेजगुणे ति यतो देवनरतिर्यपुरुषेभ्यः तस्त्रियः क्रमेण द्वात्रिंशत्सप्तविंश सू२३८ तित्रिगुणा द्वात्रिंशत्सप्तविंशतित्रिरूपाधिकाश्च भवन्तीति, 'अवेयगा अणंतगुण'त्ति अनिवृत्तिबादरसम्परायादयः सिद्धाचावेदा अत(द)स्वात् ,() खीवेदेभ्योऽनन्तगुणा भवन्ति, नपुंसगवेयगा अर्णतगुण'त्ति अनन्तकायिकानां सिद्धेभ्योऽनंत- गुणानामिह गणनादिति। एएसिसवेसिमित्यादि, एतेषां' पूर्वोक्तानां संयतादीनां चरमान्तानां चतुर्दशानां द्वाराणां तद्गत-| भेदापेक्षयाऽल्पबहुत्वमुच्चारयितव्यं, तद्यथा-'एएसि णं भंते ! संजयाणं असंजयाणं संजयासंजयाण नोसंजयनोअसंजयनोसंजयासंजयाणं कयरे कयरेहितो अप्पा वा बहुया वा ४?, गोयमा सबत्थोवा संजया संजयासंजया असंखेज्जगुणा नोसंजयनो| असंजयनोसंजयासंजया अणंतगुणा असंजया अणतगुणा' इत्यादि प्रज्ञापनानुसारेण वाच्यं यावचरमाचल्पबहुत्वं, एतदेवाह-'जाव सबथोवा जीवा अचरिमे'त्यादि, अत्राचरमा भव्याः चरमाश्च ये भव्याश्चरम भर्व प्राप्स्यन्ति-सेत्स्यन्तीत्यर्थः। ॥२५॥ ते चाचरमेभ्योऽनन्तगुणाः, यस्मादभव्येभ्यः सिद्धा अनन्तगुणा भणिताः, यावन्तश्च सिद्धास्तावन्त एव चरमाः, यस्मायावन्तः सिद्धा अतीताद्धायां तावन्त एव सेत्स्यन्त्यनागताद्धायामिति ॥ षष्ठशते तृतीयः ॥६-३॥ दीप अनुक्रम [२८५] 4000000 अनन्तरोद्देशके जीवो निरूपितोऽथ चतुर्थोद्देशकेऽपि तमेव भजयन्तरेण निरूपयशाह अत्र षष्ठ-शतके तृतीय-उद्देशकः समाप्त: अथ षष्ठ-शतके चतुर्थ-उद्देशक: आरम्भ: ~531~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy