SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: CSCAR प्रत सूत्रांक [२३७] E5 दीप अनुक्रम [२८४] है नेति भजनेति ॥ आहारकद्वारे 'दोवि भयणाए'त्ति आहारको वीतरागोऽपि भवति न चासौ ज्ञानावरण वनाति सरागस्तु बभातीति आहारको भजनया बनाति, तथाऽनाहारका केवली विग्रहगत्यापन्नश्च स्थाचत्र केवली न बध्नाति इतरस्तु बनातीति अनाहारकोऽपि भजनयेति । 'वेयणिज्ज आहारए बंधह'त्ति अयोगिवर्जानां सर्वेषां वेदनीयस्य बन्धकत्वात् , 'अणाहारए भयणाए'त्ति अनाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली च वनाति अयोगी सिद्धश्चन बनातीति भजना, 'आउए आहारए भयणाए'त्ति आयुर्वन्धकाल एवायुषो बन्धनात् अन्यदा त्वबन्धकत्वानजनेति 'अणाहारए ण बंधति'त्ति विग्रहगतिगतानामप्यायुष्कस्थावन्धकत्वादिति ॥ सूक्ष्मद्वारे 'थायरे भयणाए'त्ति वीतरागवा दराणां ज्ञानावरणस्यावन्धकरवात् सरागबादराणां च बन्धकत्वाइजनेति, सिद्धस्य पुनरवन्धकत्वादाह-'नो सुद्धमेल Cइत्यादि, 'आउए सहमे बापरे भयणाए'त्ति बन्धकाले बन्धनादन्यदा त्वबन्धनाद् भजनेति ।। चरमद्वारे 'अहविग भयणाए'त्ति, इह यस्य चरमो भवो भविष्यतीति स चरमः, यस्य तु नासौ भविष्यति सोऽचरमः, सिद्धश्चाचरमः, शाचरमभवाभावात् , तत्र चरमो यथायोगमष्टापि बनाति अयोगित्वे तु नेत्येवं भजना, अचरमस्तुः संसारी अष्टापि बनाति || सिद्धस्तु नेत्येवमन्त्रापि भजनेति ॥ । एएसिणं भंते । जीवाणं इत्थिचेदगाणं पुरिसवेदगाणं नपुंसगवेदगाणं अवेयगाण य कयरे २ अप्पा वा ४१, गोयमा ! सच्चस्थोवा जीवा पुरिसवेदगा इत्यिवेद्गा संखेज्जगुणा अवेद्गा अर्णतगुणा नपुंसगवेदगा अणंत N CE SAREauratonintothariana ज्ञानावरणियादि: कर्मन: बंधका: ~530~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy