SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२३६] % % दीप अनुक्रम [२८३] 56464%ACK न्यस्त्वभाषका, तत्र भाषको वीतरागो ज्ञानावरणीयं न वनाति सरागस्तु बध्नाति अभाषकस्स्वयोगी सिद्धच न वनाति पृथिध्यादयो विग्रहगत्यापनाच वनन्तीति 'दोवि भयणाएं' इत्युक्तं, 'बेयणिजं भासए बंधई'त्ति सयोग्यवसानस्यापि | भाषकस्य सद्वेदनीयपम्धकत्वात् 'अभासए भयणाए'त्ति अभाषकस्वयोगी सिद्धच न बनाति पृथिव्यादिकस्तु बनातीति भजना ॥ परीत्तद्वारे 'परीत्ते भयणाए'त्ति 'परीत्तः प्रत्येकशरीरोऽल्पसंसारो वा सच वीतरागोऽपि स्यात्न चासौ ज्ञानावरणीयं बनाति सरागपरीतस्तु बन्नातीति भजना, 'अपरित्ते बंधह'सि 'अपरीत्तः साधारणकायोऽनन्तससारो वा, स च वभाति, नोपरिसेनोअपरित्ते न बंधह'त्ति सिद्धो न बनातीत्यर्थः 'आर्य परीत्तोवि अपरितोषि भयणाए'त्ति प्रत्येकशरीरादिः आयुर्वन्धकाल एवायुबंधातीति न तु सर्वदा ततो भजना, सिद्धस्तु न बनात्येवेत्यत आह-'णो परित्तें'इत्यादि । ज्ञानद्वारे 'हिडिल्ला चत्तारि भयणाए'त्ति आभिनिवोधिकज्ञानिप्रभृतयश्चत्वारो ज्ञानिनो ज्ञानावरणं वीतरागावस्थायां न बनन्तीति सरागावस्थायां तु बनन्तीति भजना, 'वेयणिज्ज़ हेडिल्ला चत्तारिवि बंधति त्ति वीतरागाणामपि छद्मस्थानां वेदनीयस्य बन्धकत्वात् , 'केवलनाणी भयणाए'ति सयोगिकेवलिना वेदनीयस्य बन्धनादयोगिनां सिद्धानां चाबन्धनाजनेति ॥ योगद्वारे 'हेछिल्ला तिन्नि भयणाए'त्ति मनोवाकाययोगिनो ये उपशान्तमो हक्षीणमोहसयोगिकेवलिनस्ते ज्ञानावरणं न वनन्ति तदन्ये तु बनन्तीति भजना 'अजोगी न बंधह'त्ति अयोगी फेवली | द्र सिद्धश्च न बनातीत्यर्थः, 'पणि हेहिल्ला बंधति'त्ति मनोयोग्यादयो बन्नन्ति सयोगानां वेदनीयस्य बम्धकत्वात्, 'अयोगी ण बंधईत्ति अयोगिनः सर्वकर्मणामबन्धकत्वादिति ॥ उपयोगद्वारे 'अट्ठसुवि भयणाएं सि साकारानाका 65-4544%95 SARERatinintenarama | कर्मप्रकृत्तिः, कर्मस्थिति: इत्यादिः ~5264
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy