________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
शतके
प्रत सूत्रांक [२३६]
स्थितिः
व्याख्या
भयणाए'त्ति उपरितनो नोसज्ञीनोअसम्ञी, स च सयोगायोगकेवली सिद्धश्च, तत्र यदि सयोगकेवली तदा वेदनीयं GAबध्नाति यदि पुनरयोगिकेवली सिद्धो वा तदा न बध्नाति अतो भजनयेत्युक्तम् , 'आउगं हेडिल्ला दो भयणाए'त्ति
हा उद्देशः३
दि कर्मप्रकृतियापति सम्झी असम्झी चायुः स्वाभीतः, अन्तर्मुहूर्तमेव तद्वन्धनात्, "उचरिल्ले न बंधइत्ति केवली सिद्धश्वायुर्न बना
तीति ।। भवसिद्धिकद्वारे "भवसिद्धिए भषणाए'त्ति भवसिद्धिको यो वीतरागः स न बनाति ज्ञानावरणं तदन्यस्तु SITY ॥२५६॥ भव्यो वभातीति भजनयेत्युक्तं 'नो भवसिद्धिएनोअभवसिद्धिए'त्ति सिद्धा, स च न बनाति, 'आउयं दो हेहि.
हल्ला भयणाए'त्ति भन्योऽभव्यश्चायुर्वन्धकाले बन्नीतोऽन्यदा तु न वनीत इत्यतो भजनयेत्युक्तम्, 'उवरिल्ले न बंधह'त्ति है सिद्धो न बनातीत्यर्थः ।। दर्शनद्वारे 'हेहिल्ला तिपिण भयणाए'त्ति चक्षुरचक्षुरवधिदर्शनिनो यदि छद्मस्थवीतरागास्तदा
जान ज्ञानावरणं बान्ति, वेदनीयस्यैव बन्धकत्वात्तेपा, सरागास्तु बन्नन्ति अतो भजनयेत्युक्तम्, 'उवरिल्ले न बंधईत्ति केकदिलदर्शनी भवतः सिद्धो वा न बनाति, हेत्वभावादित्यर्थः, 'वेयणिज्ज हेडिल्ला तिन्नि बंधति'ति आद्यास्त्रयो दर्शनिन
छमस्थवीतरागाः सरामाश्च वेदनीयं बनन्त्येव, 'केवलदसणी भयणाए'त्ति केवलदर्शनी सयोगिकेवली बभ्राति अयोगिकेवली सिद्धश्च वेदनीयं न बनातीति भजनयेत्युक्तम् । पर्याप्तकद्वारे 'पज्जत्तए भयणाए'त्ति पर्याप्तको वीतरागः सरागश्च स्वात्तत्र वीतरागो ज्ञानाचरणं न बनाति सरागस्तु बनाति ततो भजनयेत्युक्तं, 'नोपजत्तएनोअपञ्जत्तए न 18॥२५६॥
पंधईत्ति सिद्धो न बभातीत्यर्थः, 'आउगं हेठिल्ला दो भयणाए'त्ति पर्याप्तकापर्याप्तकावायुस्तद्वन्धकाले बक्षीतोऽन्यदा शानेति भजना, 'उवरिल्ले नेति सिद्धो न बनातीत्यर्थः ॥ भाषकद्वारे 'दोचि भयणाए'त्ति भाषको-भाषालब्धिमांस्तद
CE ESXXXSE****
दीप अनुक्रम [२८३]
IN
सा
| कर्मप्रकृत्तिः, कर्मस्थिति: इत्यादिः
~525