________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३], मूलं [२३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२३३]
SASALAS
व्याख्या-छिजंति सपओ पोग्गला विडंसंति सबओ पोग्गला परिविद्धंसंति सया समियं पोग्गला भिवंति सवओ६ शतके
प्रज्ञप्तिः | पोग्गला छिज्जति विद्धस्संति परिविद्धस्संति सया समियं च णं तस्स आया सुरूवत्ताए पसत्वं नेयचं जाव उद्देशः ३ अभयदेवी- हुत्ताए नो दुक्खसाए भुजो २ परिणमंति?, हंता गोयमा ! जाव परिणमंति । से केणढेणं०१, गोयमा!
महाल्पाश्रया वृत्ति-१ से जहानामए-वस्थस्स जल्लियस्स वा पंकियरस वा मइल्लियस्स वा रइल्लियस्स वा आणुपुबीए परिकम्मिज-|
वयोः युद्ग
लचयबन्धी ॥२५॥
माणस्स सुद्धेणं वारिणा धोवेमाणस्स पोग्गला भिज्जति जाव परिणमंति से तेण?णं०॥ (सून २३३)
'महाकम्मस्से'त्यादि, महाकर्मणः स्थित्याद्यपेक्षया 'महाक्रियस्य अलघुकायिक्यादिक्रियस्य. 'महाश्रवस्य' बृहमिथ्यात्वादिकर्मबन्धहेतुकस्य 'महावेदनस्य' महापीडस्य 'सर्वतः' सर्वासु दिक्षु सर्वान् वा जीवप्रदेशानाश्रित्य वध्यन्ते
आसङ्कलनतः चीयन्ते-बन्धनतः उपचीयन्ते-निषेकरचनतः, अथवा बध्यन्ते-बन्धनतः चीयन्ते-निधत्ततः उपचीयन्ते& निकाचनतः 'सया समियं ति 'सदा सर्वदा, सदात्वं च व्यवहारतोऽसातत्येऽपि स्यादित्यत आह-समित' सन्ततं 'तस्स
आय'त्ति यस्य जीवस्य पुद्गला बध्यन्ते तस्यात्मा वाह्यात्मा शरीरमित्यर्थः 'अणिढत्साए'त्ति इच्छाया अविषयतया ४'अकंतत्ताए'त्ति असुन्दरतया 'अप्पियत्ताए'त्ति अप्रेमहेतुतया 'असुभत्साए'त्ति अमङ्गल्यतयेत्यर्थः 'अमणुन्नत्ताए'त्ति &न मनसा-भावतो ज्ञायते सुन्दरोऽयमित्यमनोज्ञस्तझावस्तत्ता तया, 'अमणामत्ताए'त्ति न मनसा अम्यते-गम्यते संस्म-18॥२५शा
रणतोऽमनोऽम्यस्तद्रावस्तत्ता तया, प्राप्तुमवाञ्छितत्वेन, 'अणिच्छियत्ताए'त्ति अनीप्सिततया प्राप्नुमनभिवान्छितत्वेन |'अज्झियत्ताए'त्ति भिध्या-लोभः सा संजाता यत्र सो भिध्यितो न भिध्यितोऽभिष्यितस्तदावस्तत्ता तया 'अहत्ताएं।
।
सू२३३
दीप अनुक्रम [२८०]
SES
~519~