________________
आगम
(०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [3], मूलं [२३२...] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२३२...]
गाथा:
'बहुकम्मे'त्यादि, 'बहुकम्मति महाकर्मणः सर्वतः पुद्गला बध्यन्त इत्यादि मार्य, 'बत्थे पोग्गला पयोगसा वीससा य' ति यथा वखे पुद्गलाः प्रयोगतो विश्रसातश्च हीयन्ते किमेवं जीवानामपीति वाच्यं, 'साइए'ति वस्त्रस्य सादिः पुल-11 दाचया, एवं किं जीवानामयसी' इत्यादि प्रश्नः, उत्सरं च वाच्य-कम्महिह'ति कर्मास्थितिवाच्या, 'धिह'त्ति किं स्त्री
पुरुषादि कर्म वनाति । इति वाच्यं, 'संजय'ति किं संबसादिः 'सम्मदिहि'सि किं सम्बग्दष्यादिः?,एवं सज्ञी भव्यो । दर्शनी पर्याप्तको भाषकः परीतो झानी बोगी उपयोगी आहारका सूक्ष्मः घरमा 'बधे यति एतानाश्रित्य बन्धो वाच्यः ||
'अप्पपहुँति एषामेव खीप्रभृतीनां कर्मबन्धकानां परस्परेणाल्पबहुविता वाच्येति । तत्र बहकर्माद्वारेhtil से नूर्ण भंते ! महाकम्मस्स महाकिरियस्स महासवस्स महावेदणस्स सपओ पोग्गला यजति सवओला
पोग्गला चिजति सपओपोग्गला उवचिजति सया समियं चणं पोग्गला बाति सया समियपोग्गला चिजति सया समियं पोग्गला उबचिजति सया समियं च णं तस्स आया दुरूवत्ताए दुवनसाए दुगंधत्ताए दुरसत्ताए दुफासत्ताए अणिहत्ताए अकंत० अप्पिय असुम० अमणुन्नः अमणामसाए अणिच्छियत्ताए अभिजिमयसाए अहत्ताए नो उहत्ताए दुक्रवत्ताए नो सुहसाए भुजो २ परिणमंति', हेता गोयमा! महाकम्मस्स तं। चेव । से केणद्वेण०१, गोयमा! से जहानामए-वत्थस्स अहयरस वा धोयरस वा तंतुगयरस वा आणुपुधीए| |परिभुजमाणस्स सघओ पोग्गला बजांति सपओ पोग्गला चिजति जाव परिणमंति से तेणढण. 1 से नूणं| भंते ! अप्पासवस्स अप्पकम्मरस अप्पकिरियस्स अप्पवेदणस्स सबओ पोग्गला भिवंति सबभी पोग्गला|
दीप अनुक्रम [२७८-२७९]
ECORRECASTER
~518~