________________
आगम
(०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१,२], मूलं [२३०-२३१,२३२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[२३०
-२३२]
व्याख्या- 18|गारे अप्पवेदणे महानिजरे अणुत्तरोववाइया देवा अप्पवेदणा अप्पनिजरा, सेवं भंते २ ति॥-महवेदणेय बत्थे |
प्रज्ञप्तिः कदमखंजणमए य अहिगरणी । तणहत्थे य कवल्ले करण महावेदणा जीवा ॥१॥ (सूत्र २३१)। सेवं अभयदेवी- भंते ! सेवं भंते ! ति ॥छट्टसयस्स पढमो उद्देसो समत्तो ।। ६-१॥ यात्त 'कम्मकरण ति कर्मविषयं करणं जीववीर्य बन्धनसङ्कमादिनिमित्तभूतं कर्मकरण 'बेमायाए'त्ति विविधमात्रया ॥२५॥ कदाचित्सातां कदाचिदसातामित्यर्थः ॥ 'महावेयणे इत्यादि सङ्ग्रहगाथा गतार्था ॥ षष्ठे शते प्रथमोद्देशकः ॥६-१॥
अनन्तरोदेशके य एते सवेदना जीवा उक्तास्ते आहारका अपि भवन्तीत्याहारोदेशकः
रायगिहं नगरं जाव एवं वयासी-आहारुद्देसो जो पन्नवणाए सो सबो निरवसेसो नेयो । सेवं भंते। | सेवं भंते । ति (सर्व २३२) ॥ छठे सए वीओ उद्देसो समसो॥६-२॥ है स च प्रज्ञापनायामिव दृश्या, एवं चासौ-नेरइया णं भंते ! किं सच्चित्ताहारा १ अचित्ताहारा २ मीसाहारा ३१, गोयमा ! नो सञ्चित्ताहारा १ अच्चित्ताहारा २ नो मीसाहारा ३' इत्यादि ॥ षष्ठशते द्वितीयोद्देशकः ॥ ६-२॥
अनन्तरोद्देशके पुनला आहारतश्चिन्तिताः, इह तु बन्धादित इत्येवंसम्बन्धस्य तृतीयोद्देशकस्यादावर्थसहगाथाद्वयम्बहुकम्मवस्थपोग्गलपयोगसावीससा य सादीए । कम्महितीस्थिसंजय सम्मदिही य सन्नी य ॥१॥ भविए दसण पजते भासअपरित्त नाणजोगे य । उवओगाहारगसुटुमचरिमबंधीय अप्पपहुं॥२॥
६ शतके उद्देशः१ करणं वेदनानिर्जर सू२३०२३१ उद्देशः२ आहारः सू २३२
गाथा
दीप अनुक्रम [२७४-२७७]]
॥२५॥
अत्र षष्ठ-शतके प्रथम-उद्देशकः समाप्त: अत्र षष्ठ-शतके द्वितीय-उद्देशक: आरम्भ: एवं समाप्त: अथ षष्ठं-शतके तृतीय-उद्देशक: आरम्भ:
~517~