________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३], मूलं [२३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[२३३]
दीप अनुक्रम [२८०]
त्ति जघन्यतया 'नो उदृत्ताए'त्ति न मुख्यतया 'अहयस्स वत्ति अपरिभुक्तस्य 'धोयस्स वत्ति परिभुज्यापि प्रक्षालितस्य i'तंतुगपस्स 'त्ति तन्त्रात्-तुरीवेमादेरपनीतमात्रस्य, 'बसंती'त्यादिना पदत्रयेणेह पखस्य पुद्गलानां च यथोत्तरं सम्ब
न्धप्रकर्ष उक्ता, 'भिजंतित्ति प्राक्तनसम्बन्धविशेषत्यागात् 'विद्धंसंति'त्ति ततोऽधः पातात् 'परिविहंसंति'त्ति निःशे
षतया पातात् 'जल्लियस्स'त्ति 'यल्लितस्य' यानलगनधर्मोपेतमलयुक्तस्य 'पंकियस्सत्ति आर्द्रमलोपेतस्य 'मइल्लियस्स'त्ति X कठिनमलयुक्तस्य 'रइल्लियस्स'त्ति रजोयुक्तस्य 'परिकम्मिजमाणस्स'त्ति क्रियमाणशोधनार्थोपक्रमस्य । all वत्थस्स भंते ! पोग्गलोवचए किं पयोगसा वीससा ?, गोयमा! पओगसावि वीससावि । जहा 18
भंते ! वत्थस्स णं पोग्गलोवचए पओगसावि वीससावि तहाणं जीवाणं कम्मोवचए किं पओगसा वीससा?, गोयमा ! पओगसा नो वीससा, से केणटेणं० १, गोयमा ! जीवाणं तिविहे पओगे पण्णत्ते, तंजहा-मणप्प
ओगे वह का०, इचेतेणं तिविहेणं पओगेणं जीवाणं कम्मोवचए पओगसा,नो वीससा, एवं सबेसिं पंचेंदिशादियाणं तिविहे पओगे भाणियो, पुढविकाइयाणं एगविहेणं पओगेणं एवं जाव वणस्सइकाइयाणं, विगलिंहै दियाणं दुविहे पओगे पण्णते, तंजहा-वइपओगे य कायप्पओगे य, इचेतेणं दुविहेणं पओगेणं कम्मोवचए |पओगसा नो वीससा,से एएणडेणं जाव नो वीससा एवं जस्स जो पओगो जाव बेमाणियाणं ॥ (सूत्रं २३४)।
वस्त्रेत्यादिद्वारे 'पओगसा वीससा यत्ति छान्दसत्वात् 'प्रयोगेण' पुरुषव्यापारेण 'विश्रस[त]या स्वभावेनेति । ||'जीवाणं कम्मोवचए पओगसा णो वीससत्ति प्रयोगेणैव, अन्यथाऽप्रयोगस्यापि बन्धप्रसङ्गः ।।
RELIGuninternational
~520~