SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२२९] +$ गाथा दीप अनुक्रम [२७२ -२७३] [भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:) शतक [६], वर्ग [-], अंतर् शतक [ - ], उद्देशक [१], मूलं [२२९] + गाथा पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः एवामेव गोपमा ! समणाणं निग्गंथाणं अहावापराई कम्माई जाव महापज्जवसाणा भवंति से जहानामए | केइ पुरिसे ततंसि अथकवलंसि उद्गबिंदू जाव हंता विद्वंसमागच्छर, एवामेव गोयमा ! समणाणं निग्गंधाणं जाव महापज्जवसाणा भवंति से तेणट्टेणं जे महावेदुणे से महानिज्जरे जाव निजराए । (सूत्रं २२९ ) ॥ 'से नूर्ण भंते ! जे महावेयणे' इत्यादि, 'महावेदन:' उपसर्गादिसमुद्भूतविशिष्टपीडः 'महानिर्जर:' विशिष्टकर्मक्षयः, अनयोश्चान्योऽन्याविनाभूतत्वाविर्भावनाय 'जे महानिज्जरे' इत्यादि प्रत्यावर्त्तनमित्येकः प्रश्नः, तथा महावेदनस्य चाल्पवेदनस्य च मध्ये स श्रेयान् यः 'प्रशस्त निर्जराकः' कल्याणानुबन्धनिर्जर इत्येष च द्वितीयः प्रश्नः प्रश्नता च काकुपाठादवगम्या, हन्तेत्याद्युत्तरं, इह च प्रथमप्रश्नस्योत्तरे महोपसर्गकाले भगवान् महावीरो ज्ञातं द्वितीयस्यापि स | एवोपसर्गानुपसर्गावस्थायामिति । यो महावेदनः स महानिर्जर इति यदुक्तं तत्र व्यभिचारं शङ्कमान आह-'छडी'त्यादि, 'दुधोयतराए'त्ति दुष्करतरधावनप्रक्रियं 'दुवामतराए'त्ति 'दुर्वास्यतरकं' दुस्त्याज्यतरकलङ्कं 'दुप्परिकम्मतराए'त्ति | कष्टकर्त्तव्यतेजो जननभङ्ग करणादिप्रक्रियम्, अनेन च विशेषणत्रयेणापि दुर्विशोध्यमित्युक्तं, 'गाडीकयाई'ति आत्म| प्रदेशैः सह गाढबद्धानि सनसूत्रगाढबद्धसूचीकलापवत् 'चिकणीकयाई'ति सूक्ष्मकर्मस्कन्धानां सरसतया परस्परं गाढसम्बन्धकरणतो दुर्भेदीकृतानि तथाविधमृत्पिण्डवत् '(अ) सिढिली कयाई' ति निधत्तानि सूत्रबद्धाग्नितघलो हशलाकाकलाप - |वत् 'खिलीभूतानि' अनुभूतिव्यतिरिक्तोपायान्तरेण क्षपयितुमशक्यानि निकाचितानीत्यर्थः, विशेषणचतुष्टयेनाप्येतेन दुर्विशोध्यानि भवन्तीत्युक्तं भवति, एवं च 'एवामेवे' त्याद्युपनयवाक्यं सुघटनं स्याद्, यतश्च तानि दुर्विशोध्यानि स्युस्ततः For Parks Use Only ~514~ waryra
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy