SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२२९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२२९] गाथा व्याख्या-1 संपगादमित्यादि 'नो महापज्जवसाणा भवंति'ति, अनेन महानिर्जराया अभावस्य निर्वाणाभाक्लक्षणं फलमुक्त-1 शतके प्रज्ञप्तिः मिति नाप्रस्तुतत्त्वमित्याशङ्कनीयमिति । तदेवं यो महावेदनः स महानिर्जर इति विशिष्टजीवापेक्षमवगन्तव्यं न पुनार-1|| उद्देशः १ अभयदेवी कादिक्लिष्टकर्मजीवापेक्षं, यदपि यो महानिर्जरः स महावेदन इत्युक्तं तदपि प्रायिक, यतो भवत्ययोगी महानिर्जरो महा- वस्त्रदृष्टाया वृत्तिः१४ वेदनस्तु भजनयेति । 'अहिगरणित्ति अधिकरणी यत्र लोहकारा अयोधनेन लोहानि कुट्टयन्ति 'आउडेमाणे'सिन्तेिन महा॥२५ ॥ |आकुट्टयन 'सदेणं'ति अयोधनघातप्रभवेण ध्वनिना पुरुषहुकृतिरूपेण वा 'घोसेणं'ति तस्यैवानुनादेन 'परंपराघा-10 वेदनाल्पएणति परम्परा-निरन्तरता तत्प्रधानो घात:-ताडनं परम्पराघातस्तेन उपर्युपरिघातेनेत्यर्थः, 'अहाबायरे'त्ति स्थल-18 निर्जरे सू२२९ | प्रकारान्, 'एवामेत्याधुपनये 'गाढीकयाई इत्यादिविशेषणचतुष्केण दुष्परिशाटनीयानि भवन्तीत्युक्तं भवति. ४'सुधोयतराए'इत्यादि, अनेन सुविशोध्य भवतीत्युक्तं स्यात् , 'अहाबायराईति स्थूलतरस्कन्धान्यसाराणीत्यर्थः 'सिटि-18 &ालीकयाईति श्लधीकृतानि मन्दविपाकीकृतानि 'निट्ठियाई कयाईति निस्सत्ताकानि विहितानि 'विपरिणामियाईति विपरिणामं नीतानि स्थितिघातरसघातादिभिः, तानि च क्षिप्रमेव विश्वस्तानि भवन्ति, एभिश्च विशेषणः सुविशोभ्यानि ॥ भवन्तीत्युक्त स्यात्ततश्च 'जावइय'मित्यादि । अनन्तरं वेदना उक्ता, सा च करणतो भवतीति करणसूत्र, तत्र- . कतिविहे गं भंते ! करणे पन्नत्ते?, गोयमा ! चउबिहे करणे पन्नत्से, तंजहा-मणकरणे वइकरणे कायकरणे | मा॥२५॥ कम्मकरणे । णेरइयाणं भंते ! कतिविहे करणे पन्नत्ते ?, गोयमा! चउबिहे पन्नत्से, तंजहा-मणकरणे वइकरणे ॥ काकायकरणे कम्मकरणे ४ [चउ०], पंचिंदियार्ण ससिं चउबिहे करणे पन्नते। एगिदियाणं दुविहे-कायकरणे य 15 दीप अनुक्रम [२७२-२७३] ~515
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy