________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२२९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२२९]
गाथा
व्याख्या-1 संपगादमित्यादि 'नो महापज्जवसाणा भवंति'ति, अनेन महानिर्जराया अभावस्य निर्वाणाभाक्लक्षणं फलमुक्त-1 शतके प्रज्ञप्तिः
मिति नाप्रस्तुतत्त्वमित्याशङ्कनीयमिति । तदेवं यो महावेदनः स महानिर्जर इति विशिष्टजीवापेक्षमवगन्तव्यं न पुनार-1|| उद्देशः १ अभयदेवी
कादिक्लिष्टकर्मजीवापेक्षं, यदपि यो महानिर्जरः स महावेदन इत्युक्तं तदपि प्रायिक, यतो भवत्ययोगी महानिर्जरो महा- वस्त्रदृष्टाया वृत्तिः१४
वेदनस्तु भजनयेति । 'अहिगरणित्ति अधिकरणी यत्र लोहकारा अयोधनेन लोहानि कुट्टयन्ति 'आउडेमाणे'सिन्तेिन महा॥२५ ॥ |आकुट्टयन 'सदेणं'ति अयोधनघातप्रभवेण ध्वनिना पुरुषहुकृतिरूपेण वा 'घोसेणं'ति तस्यैवानुनादेन 'परंपराघा-10 वेदनाल्पएणति परम्परा-निरन्तरता तत्प्रधानो घात:-ताडनं परम्पराघातस्तेन उपर्युपरिघातेनेत्यर्थः, 'अहाबायरे'त्ति स्थल-18
निर्जरे
सू२२९ | प्रकारान्, 'एवामेत्याधुपनये 'गाढीकयाई इत्यादिविशेषणचतुष्केण दुष्परिशाटनीयानि भवन्तीत्युक्तं भवति. ४'सुधोयतराए'इत्यादि, अनेन सुविशोध्य भवतीत्युक्तं स्यात् , 'अहाबायराईति स्थूलतरस्कन्धान्यसाराणीत्यर्थः 'सिटि-18 &ालीकयाईति श्लधीकृतानि मन्दविपाकीकृतानि 'निट्ठियाई कयाईति निस्सत्ताकानि विहितानि 'विपरिणामियाईति
विपरिणामं नीतानि स्थितिघातरसघातादिभिः, तानि च क्षिप्रमेव विश्वस्तानि भवन्ति, एभिश्च विशेषणः सुविशोभ्यानि ॥ भवन्तीत्युक्त स्यात्ततश्च 'जावइय'मित्यादि । अनन्तरं वेदना उक्ता, सा च करणतो भवतीति करणसूत्र, तत्र- .
कतिविहे गं भंते ! करणे पन्नत्ते?, गोयमा ! चउबिहे करणे पन्नत्से, तंजहा-मणकरणे वइकरणे कायकरणे | मा॥२५॥ कम्मकरणे । णेरइयाणं भंते ! कतिविहे करणे पन्नत्ते ?, गोयमा! चउबिहे पन्नत्से, तंजहा-मणकरणे वइकरणे ॥ काकायकरणे कम्मकरणे ४ [चउ०], पंचिंदियार्ण ससिं चउबिहे करणे पन्नते। एगिदियाणं दुविहे-कायकरणे य
15
दीप
अनुक्रम [२७२-२७३]
~515