________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२२९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
॥अथ षष्ठं शतकम्।।
प्रत सूत्रांक [२२९]
गाथा
व्याख्यातं विचित्रार्थ पचम शतं, अथावसरायातं तथाविधमेव पष्ठमारभ्यते, तस्य चोदेशकार्थसाहणी गाथेयम्
यण १ आहार २ महस्सवे य ३ सपएस ४ तमुए य५।
भविए साली ७ पुढवी ८ कम्म ९ अन्नउत्थी १० दस छट्टगंमि सए॥१॥ वेषणेत्यादि, तत्र वेयणत्ति महावेदनो महानिजेर इत्याचप्रतिपादनपरः प्रथमः १ 'आहार'सि आहाराधर्थाभिधायको द्वितीयः २ 'महस्सवे यत्ति महाश्रवस्य पुद्गला वध्यन्ते इत्याद्यर्थाभिधानपरस्तृतीयः ३ 'सपएस'त्ति सम-1 देशो जीवोऽप्रदेशो वा इत्यापर्थाभिधायकश्चतुर्थः ४ 'तमुए यत्ति तमस्कायार्थनिरूपणार्थः पञ्चमः ५'भविए'त्ति भव्योनारकत्वादिनोत्पादस्य योग्यस्तद्वक्तव्यताऽनुगतः षष्ठः ६'सालि'त्ति शाल्यादिधान्यवक्तव्यताऽऽश्रितः सप्तमः ७ 'पुढवि-|| त्ति रत्नप्रभादिपृथिवीवक्तव्यताऽर्थोऽष्टमः ८ 'कम्म'सि कर्मबन्धाभिधायको नवमः ९ 'अन्नउस्थिति अन्ययूथिकवक्तव्यताओं दशमः १० इति ।
से नूर्ण भंते जे महावयणे से महानिज्जरे जे महानिजरे से महावेदणे, महावेदणस्सय अप्पवेदणस्स य से सेए जे पसत्यनिजराए, हंता गोयमा! जे महावेदणे एवं चेव । छट्ठसत्तमासु णं भंते ! पुढवीसु नेरइया महावेपणा, हंता महायणा, ते ण भंते ! समणेहितो निग्गंधेहिंतो महानिजरतरा?, गोयमा ! णो तिण?
KAR
दीप
अनुक्रम [२७२-२७३]
अथ षष्ठं-शतकं आरभ्यते
अथ षष्ठं-शतके प्रथम-उद्देशक: आरब्ध:
~512~