SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२२६-२२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२२६-२२७] दीप प्रदर्शितम् । तथा 'परिवुडे ति अलोकेन परिवृतः 'हेट्ठा विच्छिन्नेत्ति सप्तरज्जुषिस्तृतत्वात् 'मज्ो संखिसे'त्ति एक-15 &ारजुविस्तारत्वात् 'उपि विसाले'त्ति ब्रह्मलोकदेशस्य पञ्चरजुविस्तारत्वात्, एतदेवोपमानतः प्राह-'अहे पलिपंकसं|ठिए'त्ति उपरिसङ्कीर्णत्वाधोविस्तृतत्वाभ्यां 'मझे घरवहरविग्गहिए'त्ति वरवज्रवद्विग्रहः-शरीरमाकारो मध्यक्षामत्वेन यस्य स तथा, स्वार्थिकश्चेकप्रत्ययः, उप्पि उद्धमुइंगागारसंठिए'त्ति ऊो न तु तिरश्चीनो यो मृदङ्गस्तस्याकारेण संस्थितो यः स तथा, मलकसंपुटाकार इत्यर्थः, 'अणंता जीवघण'त्ति 'अनन्ताः' परिमाणतः सूक्ष्मादिसाधारणशरीराणां विवक्षि| तत्वात् , सन्तत्यपेक्षया वाऽनन्ताः, जीवसन्ततीनामपर्यवसानत्वात्, जीवाश्च ते घनाश्चानन्तपर्यायसमूहरूपत्वादसमेसायप्रदेशपिण्डरूपत्वाच जीवपनाः, किमित्याह-'उप्पज्जितेति उत्पद्योत्पद्य 'विलीयन्ते' विनश्यन्ति, तथा 'परीत्ता' प्रत्ये-10 कशरीरा अनपेक्षितातीतानागतसन्तानतया वा सङ्क्षिप्ता, जीवघना इत्यादि तथैव, अनेन च प्रश्ने यदुक्कम् 'अणंता राई|दिया इत्यादि तस्योत्तरं सूचित, यतोऽनन्तपरीत्तजीवसम्बन्धारकालविशेषा अप्यनन्ताः परीत्ताश्च व्यपदिश्यन्तेऽतो वि-1 |रोधः परिहतो भवतीति । अथ लोकमेव स्वरूपत आह-'से (नूर्ण) भूए'त्ति यत्र जीवघना उत्पद्य २ विलीयन्ते स लोको| भूता-सद्भूतो भवनधर्मयोगात्, स चानुत्पत्तिकोऽपि स्याद् यथा नयमतेनाकाशमत आह-उत्पन्नः, एवंविधश्चानश्वरोऽपि | स्याद् यथा विवक्षितघटाभाव इत्यत आह-विगतः, स चानन्वयोऽपि किल भवतीत्यत आह-परिणतः-पर्यायान्तराणि Bा आपनो न तु निरन्वयनाशेन नष्टः। अथ कथमयमेवंविधो निश्चीयते ? इत्याह-अजीवेडिंति 'अजीवैः' पुद्गलादिभिः सत्तां | विचद्भिरुत्पद्यमानैर्विगच्छद्भिः परिणमभिश्च लोकानन्यभूतैः 'लोक्यते' निश्चीयते 'प्रलोक्यते' प्रकर्षण निश्चीयते, भूतादि अनुक्रम [२६७-२७०] 5555 ~510
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy