________________
आगम
(०५)
प्रत
सूत्रांक
[२२६
-२२७]
दीप
अनुक्रम
[२६७
-२७०]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [५], वर्ग [–], अंतर् शतक [-], उद्देशक [९], मूलं [२२६-२२७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५] अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥ २४८ ॥
| दिप देवलोगा य ॥ १ ॥ सेवं भंते ! २ति ॥ (सूत्रं २२७ ) || पंचमे सए नवमो उद्देसो समत्तो ॥ ५-९ ।। 'ते काले 'मित्यादि, तत्र 'असंखेचे लोए'त्ति असङ्ख्यातेऽसङ्ख्यातप्रदेशात्मकत्वात् लोके चतुर्दशरजवात्मके क्षेत्र लोके आधारभूते 'अणंता राईदिय ेत्ति अनन्तपरिमाणानि रात्रिन्दिवानि अहोरात्राणि 'उप्पजिंसु वा इत्यादि उत्प | ज्ञानि वा उत्पद्यन्ते वा उत्पत्स्यन्ते वा, पृच्छतामयमभिप्रायः- यदि नामासङ्ख्यातो लोकस्तदा [ कथं ] तत्रानन्तानि तानि कथं भवितुमर्हन्ति ?, अस्पत्वादाधारस्य महत्त्वाच्चाधेयस्येति, तथा 'परिता राईदिय'त्ति परीतानि नियतपरिमाणानि नानन्तानि, इहायमभिप्रायः- यद्यनन्तानि तानि तदा कथं परीत्तानि ? इति विरोधः, अत्र हन्तेत्याद्युत्तरं, अत्र चायम| भिप्राय:- असङ्ख्यातप्रदेशेऽपि लोकेऽनन्ता जीवा वर्त्तते, तथाविधस्वरूपत्वाद्, एकत्राश्रये सहस्रादिसप्रदीपप्रभा इव, १ | ते चैकत्रैव समयादिके कालेऽनन्ता उत्पद्यन्ते विनश्यन्ति च स च समयादिकालस्तेषु साधारणशरीरावस्थायामनन्तेषु प्रत्येकशरीरावस्थायां च परीतेषु प्रत्येकं वर्त्तते, तत्स्थितिलक्षणपर्यायरूपत्वात्तस्य, तथा च कालोऽनन्तः परीतश्च भवतीति, एवं चासयेयेऽपि लोकें रात्रिन्दिवान्यनन्तानि परीतानि च कालत्रयेऽपि युज्यन्त इति ॥ एतदेव प्रश्नपूर्वकं तत्संमतजिनमतेन दर्शयन्नाह-'से नूण' मित्यादि, 'भे'ति भवतां सम्बन्धिना 'अज्जो'त्ति हे आर्याः ! 'पुरिसादाणीएणं ति पुरुषाणां मध्ये आदानीयः- आदेयः पुरुषादानीयस्तेन 'सासए'त्ति प्रतिक्षणस्थायी, स्थिर इत्यर्थः, 'बुइए'त्ति उक्तः, स्थिरश्रोत्पत्तिक्षणादारभ्य स्यादित्यत आह-'अणाइए'ति अनादिकः, स च सान्तोऽपि स्याद्भच्यत्ववदित्याह- 'अनव| यग्गे त्ति अनवदद्मः - अनन्तः 'परितेत्ति परिमितः प्रदेशतः, अनेन लोकस्यासत्येयत्वं पार्श्वजिनस्यापि संमतमिति
Educatuny Internationa
For Parts Only
६५ शतके
~509~
उद्देशः ९ पार्श्वापत्यप्रक्षोरात्रिन्दिवानन्त्ये देवलो
काश्च
सू २२६
२२७
॥२४८॥
nary.org