________________
आगम
(०५)
प्रत
सूत्रांक
[२२४
-२२५]
दीप
अनुक्रम
[२६५
-२६६]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [५], वर्ग [–], अंतर्-शतक [-], उद्देशक [९], मूलं [२२४-२२५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्यामनसिः अभयदेवीया वृत्तिः १
॥२४७॥
त्वादशुभा इति ॥ पुनला द्रव्यमिति तचिन्ताऽनन्तरं कालद्रव्यचिन्तासूत्रम् -'तत्थ गयाणं' ति नरके स्थितैः षष्ठ्यास्तृतीयार्थत्वात्, 'एवं पण्णायति'त्ति एवं हि प्रज्ञायते 'समयाइव'त्ति समया इति वा 'इहं तेसिं' ति 'इह' मानुष्यक्षेत्रे 'तेषां' समयादीनां 'मानं' परिमाणम्, आदित्यगतिसमभिव्यङ्ग्यत्वात्तस्य, आदित्यगतेश्च मनुष्यक्षेत्र एव भावात् नरकादी खभा वादिति, 'इहं तेसिं पमाणं'ति 'इह' मनुष्यक्षेत्रे तेषां समयादीनां प्रमाणं प्रकृष्टं मानं सूक्ष्ममानमित्यर्थः, तत्र मुहूर्त्तस्तावम्मानं तदपेक्षया लवः सूक्ष्मत्वात्प्रमाणं तदपेक्षया स्तोकः प्रमाणं लवस्तु मानमित्येवं नेयं यावत्समय इति, ततश्च 'इहं तेसि'मित्यादि, 'इह' मर्त्यलोके मनुजैस्तेषां समयादीनां सम्बन्धी 'एवं' वक्ष्यमाणस्वरूपं समयत्वाधेव ज्ञायते, तद्यथा-'समया इति वे'त्यादि, इह च समयक्षेत्राद्वहिर्वर्तिनां सर्वेषामपि समयायज्ञानमवसेयं तत्र समयादिकालस्याभावेन सद्व्यवहाराभावात्, तथा पञ्चेन्द्रियतिर्ययो भवन पतिव्यन्तरज्योतिष्काश्च यद्यपि केचित् मनुष्यलोके सन्ति तथापि तेऽल्पाः प्रायस्तदव्यहारिणश्च इतरे तु बहव इति तदपेक्षया ते न जानन्तीत्युच्यत इति ॥ कालनिरूपणाधिकाराद्रात्रिन्दिवलक्षणविशेषकालनिरूपणार्थमिदमाह -
तेणं कालेणं २ पासावचिजा [ते] घेरा भगवंतो जेणेव समणें भगवं महावीरे तेणेव उवागच्छति २ समणस्स भगवओ महावीरस्स अदूरसामंते ठिया एवं बदासी से नूणं भंते ! असंखेजे लोए अनंता रार्तिदिया उप्प| जिंसु वा उप्पांति या उप्पनिस्संति वा विगच्छिंसु वा विगच्छंति वा विंगच्छिस्संति वा परित्ता रातिंदिया उप| जिंसु वा ३ विगच्छ वा ३ १, हंता अज्जो ! असंखेज्जे लोए अनंता रातिंदिया तं चैव से केणद्वेणं जाव विगच्छि
For Parts Only
~ 507~
५ शतके
उद्देशः ९ नारकादीनां समयाद्यभावः सू २२५
॥२४७॥
ayor