SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२२४-२२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ॐ प्रत सूत्रांक [२२४-२२५] दीप अनुक्रम [२६५-२६६] HASHASAKARAHERE प्पिणीति वा उस्सप्पिणीति बा, णो तिण? समढे । से केणटेणं जाव समयाति वा आवलियाति वा ओस-1 प्पिणीति चा उस्सप्पिणीति चा, गोयमा ! इहं तेसिं माणं इह तेसिं पमाणं इहं तेसिं पण्णायति, तंजहा& समयाति वा जाव उस्सप्पिणीति वा, से तेणटुणं जाव नो एवं पण्णायए, तंजहा-समयाति वा जाव उस्सप्पिणीति वा, एवं जाव पंचेंदियतिरिक्खजोणियाणं, अस्थि णं भंते ! मणुस्साणं इहगयाणं एवं पन्नायति, तंजहा-समयाति वा जाव उस्सप्पिणीति चा?, हंता ! अत्थिं से केण?णं. गोयमा ! इहं, तेसिं माणं इई & चेव तेसिं एवं पण्णापति, तंजहा-समयाति वा जाव उस्सप्पिणीति वा से तेण. वाणमंतरजोतिसवेमाणियाणं जहा नेरझ्याणं ॥ (सूत्रं २२५)॥ 'से गूण'मित्यादि, 'दिवा सुभा पोग्गल'त्ति 'दिवा' दिवसे शुभाः पुद्गला भवन्ति, किमुक्तं भवति ?-शुभः पुद्गलपरिणामः स चार्ककरसम्पर्कात् , 'रतिति रात्री 'नेरइयाणं असुभा पोग्गल'त्ति तरक्षेत्रस्य पुद्गलशुभतानिमित्तभूतरवि-14 * करादिप्रकाशकवस्तुवर्जितत्वात् , 'असुरकुमाराणं सुभा पोग्गल'त्ति तदाश्रयादीनां भास्वरत्वात् । 'पुढविकाइए। इत्यादि, पृथिवीकायिकादयस्त्रीन्द्रियान्ता यथा नैरयिका उक्तास्तथा वाच्याः, एषां हि नास्त्युयोतोऽन्धकार चास्ति, पुद्गलानामशुभत्वात् , इह चेयं भावना-एषामेतत्क्षेत्रे सत्यपि रविकरादिसंपर्क एषां चक्षुरिन्द्रियाभावेन दृश्यवस्तुनो || दर्शनाभावाच्छुभपुद्गलकार्याकरणेनाशुभाः पुद्गला उच्यन्ते ततश्चैषामन्धकारमेवेति । 'चरिदियाणं सुभासुभे पोग्गBाल'सि एषां हि चाम्सनावे रविकरादिसद्भावे दृश्यार्थावबोधहेतुत्वाच्छुभाः पुद्गलाः, रविकरायभावे स्वर्थावबोधाजनक A asaram.org ~506~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy