________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [९], मूलं [२२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२२३]
हत्वं
दीप
च्याख्या-1| तेणमित्यादिजहा एयणसति एजनोदेशकोऽस्यैव पञ्चमशतस्य सप्तमः, तत्र पञ्चेन्द्रियतिर्यग्वक्तव्यता 'टका || ५ शतके प्रज्ञप्तिः
द कूडा सेला सिहरी'त्यादिका योक्ता सा इह भणितव्येति, अत्रोत्तर-पुढवीवि नगर'मित्यादि, पृथिव्यादिसमुदायो राज- उद्दश:९ अभयदेवी-8 या वृत्तिःला II गृहं, न पृथिव्यादिसमुदायादते राजगृहशब्दप्रवृत्तिः, 'पुढवी जीचाइय अजीवाइय नगरं रायगिहंति पवुच्चइ'त्ति
पृथ्व्यादीजीवाजीवस्वभावं राजगृहमिति प्रतीतं, ततश्च विवक्षिता पृथिवी सचेतनाचेतनत्वेन जीवाश्चाजीवाश्चेति राजगृहमिति
नाराजगृ॥२४॥ोच्यत इति । पुद्गलाधिकारादिदमाह
सू २२३ | सेनूर्ण भंते ! दिया उज्जोए रातिअंधयारे,हंतागोयमा!जाच अंधयारे। से केणटेणं०?, गोयमा ! दिया सुभा नारकादी का पोग्गला सुभे पोग्गलपरिणामे रातिं असुभा पोग्गला असुभे पोग्गलपरिणामे से तेणढणं। नेरइया र्ण भंते !
किना मुद्यो: || उज्जोए अंधयारे?,गोयमा! मेरइयाणं नो उज्जोए अंधयारे सेकेणटेणं०?,गोयमा नेरइया णं असुहा पोग्गला असुभे ४ तान्धकारों पोग्गलपरिणामे से तेण?णं असुरकुमाराणं भंते ! किं उज्जोए अंधयारे?,गोयमा! असुरकुमाराणं उज्जोए नो सूर अंधयारे । से केणटेणं ?, गोयमा! असुरकुमाराणं सुभा पोग्गला सुभे पोग्गलपरिणामे, से तेणटेणं एवं चुचइ, II
एवं जाव थणिय कुमाराणं, पुढविकाइया जावतेइंदिया जहानेरइया। चरिंदियाणं भंते !किं उजोए अंधयारे , || * गोयमा ! उज्जोएवि अंधयारेवि, से केणद्वेणं०१,गोयमा! चरिंदियाणं सुभासुभा पोग्गला सुभासुभे पोग्ग ॥२४॥
लपरिणामे, से तेणटेणं एवं जाव मणुस्साणं । वाणमंतरजोतिसवेमाणिया जहा असुरकुमारा ॥ (सूत्रं || |२२४) ॥ अस्थि णं भंते ! नेरहयाणं तत्थगयाणं एवं पन्नायति-समयाति वा आवलियाति या जाच ओस-|
अनुक्रम [२६४]
कर
~505~