SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२२२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२२२] 35-45-45515 ला उच्यते, पूर्व परिणाम(माण)मात्रमभिप्रेतम् , इह तु तदनपेक्षमुत्पादोद्वर्त्तनामात्रं, ततश्चेह तृतीयभङ्गके पूर्वोक्तवृदयादिविक-15 |ल्पानां त्रयमपि स्यात् , तथाहि-बहुतरोत्पादे वृद्धि हुत्तरोद्वत्तने च हानिः, समोत्पादोद्वर्तनयोश्चावस्थितत्वमित्येवं भेद इति । 'एगिदिया तइयपए'त्ति सोपचयसापचया इत्यर्थः, युगपदुत्पादोद्वर्तनाभ्यां वृद्धिहानिभावात् , शेषभङ्गाकेषु तु ते न संभवन्ति, प्रत्येकमुत्पादोद्वर्तनयोस्तद्विरहस्य चाभावादिति । 'अव डिएहिंति निरुपचयनिरपचयेषु 'वर्कतिकालो |भाणियचो'त्ति विरहकालो वाच्यः ।। पश्चम शतेऽष्टमः ।।५-८॥ ASNASEECANSINCRENCES दीप इदं किलार्थजातं गौतमो राजगृहे प्रायः पृष्टवान् बहुशो भगवतस्तत्र विहारादिति राजगृहादिस्वरूपनिर्णयपरसूत्र-15 & प्रपञ्चं नवमोद्देशकमाह तेणं कालेणं तेणं समएणं जाव एवं बयासी-किमिदं भंते ! नगरं रायगिहंति पवुचइ, किं पुढवी नगरं| रायगिहंति पवुचइ, आऊ नगरं रायगिहंति पवुच्चइ ? जाव वणस्सइ ?, जहा एयणु देसए पंचिंदियतिरिक्खजोणियाणं वत्तचया तहा भाणियचं जाव सचित्ताचित्तमीसयाई दवाई नगरं रायगिहंति पवुचइ ?, गोयमा! पुढचीवि नगरं रायगिहंति पञ्चह जाव सच्चित्ताचित्तमीसियाई दवाई नगरं रायगिहति पश्चइ । से केणBाणं ?, गोयमा ! पुढवी जीवातिय अजीवातिय नगरं रायगिहंति पवुच्चई जाव सचित्ताचित्तमीसियाई| IM दवाइं जीवातिय अजीवातिय नगरं रायगिहंति पवुञ्चति से तेणडेणं तं चेव ॥ (सूत्रं २२३)। अनुक्रम [२६३] अत्र पंचम-शतके अष्टम-उद्देशकः समाप्त: अथ पंचम-शतके नवम-उद्देशक: आरभ्यते ~504~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy