________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२२२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२२२]
दीप
व्याख्या- विशतिमुहर्तादिको व्युत्क्रान्तिपदेऽभिहितः स तत्र तेषु ततुल्यस्य समसयानामुत्पादोदर्सनाकालस्य मीलनाद् द्विगु- ५ शतक प्रज्ञप्तिःणितः सन्नवस्थितकालोऽष्टचत्वारिंशन्मुहूर्तादिकः सूत्रोक्तो भवति, विरहकालश्च प्रतिपदमवस्थानकालार्द्धभूतः स्वयम-18 उद्देशा८ अभयदेवीया वृत्तिः१
भ्यूह्य इति । 'एगिंदिया वहुंतिवित्ति तेषु विरहाभावेऽपि बहुतराणामुत्पादादल्पतराणां चोद्वर्तनात् , 'हापतिवित्तिलाजावादाना बहुतराणामुद्वर्तनादल्पतराणां चोत्पादात्, 'अवडियावि'त्ति तुल्यानामुत्पादादुद्वर्तनाच्चेति, 'एतेहिं तिहिवित्ति एतेषु ||
|| वृद्धिहा॥२४५॥ | विष्वपि एकेन्द्रियवृद्वयादिचावलिकाया असोयो भागस्ततः परं यथायोग वयादेरभावात, 'दो अंतोमुहत्त'त्ति एक-||3|
न्यादि सो
पचयादिच & मन्तमुहर्त विरहकालो द्वितीयं तु समानानामुत्पादोद्वर्तनकाल इति । 'आणयपाणयाणं संखेज्जा मासा आरणग्याणंट्री सू२२२
संखेज्जा वास'त्ति, इह विरहकालस्य सङ्ख्यातमासवर्षरूपस्य द्विगुणितत्वेऽपि सङ्ख्यातत्वमेवेत्यतः सङ्ख्याता मासा इत्या
धुक्तम्, 'एवं गेवेजदेवाणं ति इह यद्यपि अवेयकाधस्तनत्रये सङ्ख्यातानि वर्षाणां शतानि मध्यमे सहस्राणि उपरिमे | & लक्षाणि विरह उच्यते तथापि द्विगुणितेऽपि च सद्ययातवर्षत्वं न विरुध्यते, विजयादिषु त्वसवातकालो विरहः सच
द्विगुणितोऽपि स एव, सर्वार्थसिद्धे पल्योपमसङ्ख्ययभागः सोऽपि द्विगुणितः सङ्ग्येयभाग एव स्यादतएव उक्तं 'विजयवे|जयंतजयंतापराजियाणं असंखेजाई वाससहस्साई'इत्यादीति ॥ जीवादीनेव भगवन्तरेणाह-'जीवाण'मित्यादि,
'सोपचयाः' सवृद्धयः प्राक्तनेष्वन्येपामुत्पादात् 'सापचयाः' प्राक्तनेभ्यः केषाश्चिदुद्वर्तनात्सहानयः 'सोपचयसाप-15 ॥२४५॥ काचयाः' उत्पादोद्वर्तनाभ्यां वृद्धिहान्योर्युगपद्भावात् निरुपचयनिरपचया उत्पादोदर्शनयोरभावेन वृद्धिहान्योरभावात् , || ४ाननूपचयो वृद्धिरपचयस्तु हानिः, युगपदयाभावरूपञ्चावस्थितत्वं, एवं च शब्दभेदण्यतिरेकेण कोऽनयोः सूत्रयोर्भदः 2,1
अनुक्रम [२६३]
~503~