SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२२२] दीप अनुक्रम [२६३] [भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:) शतक [५], वर्ग [–], अंतर् शतक [-], उद्देशक [८], मूलं [२२२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः सावच्या निरुवचयनिरवचया ?, गोयमा ! जीवा णो सोचचया नो सावच्या णो सोवचयसावचया निरुवचयनिरवचया । एगिंदिया ततियपए, सेसा जीवा चउहिवि पदेहिवि भाणियद्या, सिद्धा णं भंते! पुच्छा, गोयमा ! सिद्धा सोबच्या णो सावच्या णो सोवचयसावचया निरुवचपनिरवचया । जीवा णं भंते । केवतियं कालं निरुवचयनिरवच्या १. गोयमा ! सबद्धं, नेरतिया णं भंते ! केवतियं कालं सोवचया ?, गोयमा ! जह० एकं समयं उ० आवलियाए असंखेजइभागं । केवतियं कालं सावच्या ? एवं चेव । केवतियं कालं सोवचयसावचया?, एवं चैव केवतियं कालं निरुवचयनिरवचया ?, गोपमा ! ज० एकं समयं उक्को० वारसमु० एगिंदिया सबै सोवचयसावच्या सङ्घद्धं सेसा सङ्घे सोवचयावि सावचयावि सोवचयसावचयावि निरुवचपनिरवचयावि जहनेणं एवं समयं उकोसेणं आवलियाए असंखेज्जतिभागं अवट्टिएहिं वकंतिकालो भाणियो सिद्धा णं भंते! केवतियं कालं सोबच्या ?, गोयमा ! जह० एवं समयं उको० अड समया, केवतियं कालं निरुवचय निरचचया ?, जह० एवं उ० छम्मासा । सेवं भंते २ || (सूत्रं २२२ ) ॥ पंचमसए अहमो उद्देसो समत्तो ॥ ५-८ ॥ 'जीवा ण' मित्यादि, 'नेरहया णं भंते! केवतियं कालं अवट्टिया ?, गोयमा ! जहनेणं एकं समयं कोसेणं चडवी समुह 'ति, कथं ?, सप्तस्वपि पृथिवीषु द्वादश मुहर्त्तान् यावन्न कोऽप्युत्पद्यते उद्वर्त्तते वा, उत्कृष्टतो विरहकालस्यैव रूपत्वात् अन्येषु पुनर्द्वादशमुहर्त्तेषु यावन्त उत्पद्यन्ते तावन्त एवोद्वर्त्तन्त इत्येवं चतुर्विंशतिमुहर्त्तान् यावनारकाणामेकपरिमाणत्वादवस्थितत्वं वृद्धिहान्योरभाव इत्यर्थः एवं रलप्रभादिषु यो यत्रोत्पादोद्वर्त्तनाविरह कालचतु For Parts Only ~502~ Mantrary org
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy