SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२२१] दीप अनुक्रम [२६२] [भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:) शतक [५], वर्ग [–], अंतर् शतक [-], उद्देशक [८], मूलं [ २२१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः सप्तमे उद्देश के पुद्गलाः स्थितितो निरूपिताः, अष्टमे तु त एव प्रदेशतो निरूप्यन्ते, इत्येवं सम्बन्धस्यास्येदं प्रस्तावनासूत्रम् तेण कालेनं २ जाव परिसा पडिगया, तेणं कालेणं २ समणस्स ३ जाव अंतेवासी नारयपुत्ते नामं अण| गारे पगतिभदए जाव विहरति, तेणं कालेणं २ समणस्स ३ जाव अंतेवासी नियंठिपुत्ते णामं अण० पगतिभद्दए जाव विहरति, तए णं से नियंठीपुत्ते अण० जेणामेव नारयपुत्ते अणगारे तेणेव उवागच्छइ २ नारयपुत्तं अण० एवं वयासी-सव्वा पोग्गला ते अजो ! किं सअड्डा समज्झा सपएसा उदाहू अणड्डा अमज्झा अपएसा ?, अजोति नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं एवं वयासी- सव्यपोग्गला मे अज्जो ! सअड्डा समज्झा सपदेसा नो अण्डा अमज्झा अप्पएसा, तए णं से नियंद्विपुते अणगारे नारयपुत्तं अ० एवं वदासि-जति णं ते अजो ! सव्यपोग्गला सअड्डा समज्झा सपदेसा नो अण्डा अमज्झा अपदेस किं दव्वादेसेणं अजो ! सव्यपोग्गला सअड्डा समज्झा सपदेसा नो अणट्टा अमज्झा अपदेसा ? खेसादेसेणं | अज्जो ! सव्यपोग्गला सअड्डा समज्झा सपएसा तहेव चैव, कालादेसेणं तं चैव, भावादेसेणं अज्जो ! तं चैव, तएणं से नारयपुते अणगारे नियंठिपुत्तं अणगारं एवं बदासी दव्यादेसेणवि मे अजो ! सब्बपोग्गला सअड्डा समज्झा सपदेसा नो अणहा अमज्झा अपदेसा खेत्ताए सेणवि सबै पोग्गला सअड्डा तह चैव कालादेसेणवि, तं चैव भावादेसेण | वि। तए णं से नियंठीपुत्ते अणन्नारयपुत्तं अणगारं एवं क्यासी-जति णं हे अज्जो ! दव्वादेसेणं सञ्चपोग्गला सअड्डा | समज्झा सपएसा नो अण्डा अमज्झा अपएसा, एवं ते परमाणुयोग्गलेवि सअहे समज्झे सपएसे णो अणहे अमज्झे | अथ पंचम शतके अष्टम उद्देशक: आरभ्यते नारदपुत्र अनगारस्य पुद्गलसंबंधी प्रश्न: For Parts Only ~492~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy