SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२२० दीप व्याख्या- खेनासम्यगज्ञानत्वादिति ५॥ हेतूनेव प्रकारान्तरेणाह-पंचेत्यादि, 'हेतुना' लिङ्गेन न जानाति-असम्यगवगच्छति, के प्रज्ञप्तिः एवमन्येऽपि चत्वारः ॥ अथोक्तविपक्षभूतानहेतूनाह-पंचे'त्यादि, प्रत्यक्षज्ञानित्वादिनाऽहेतुव्यवहारित्वादहेतवः-केव- उद्देश अभयदेवी-* लिनः, ते च पञ्च क्रियाभेदात् , तद्यथा-'अहेतुं जाणइति अहेतु-न हेतुभावेन सर्वज्ञत्वेनानुमानानपेक्षत्वाडूमादिक हेत्वहेतुज्ञाया वृत्तिः जानाति स्वस्थाननुमानोत्थापकतयेत्यर्थः अतोऽसावहेतुरेव, एवं पश्यतीत्यादि, तथा 'अहेतुं केवलिमरणं मरइ' त्तिनदर्शनश्र॥२३॥|| 'अहेतु' निर्हेतुकं अनुपक्रमत्वात् केवलिमरणं 'नियते' करोतीत्यहेतुरसौ पश्चम इति ॥ प्रकारान्तरेणाहेतूनेवाह-पंचे-15 दानादि | त्यादि तथैव नवरम् 'अहेतुना' हेत्वभावेन केवलित्वाजानाति योऽसावहेतुरेव, एवं पश्यतीत्यादयोऽपि ३, 'अहेउणा सू २२० | केवलिमरणं मरह'त्ति 'अहेतुना' उपक्रमाभावेन केवलिमरणं म्रियते, केवलिनो निर्हेतुकस्यैव तस्य भावादिति । अहेतु| नेव प्रकारान्तरेणाह-पंच अहेऊ इत्यादि, 'अहेतवः' अहेतुव्यवहारिणः, ते च पञ्च ज्ञानादिभेदात् , तद्यथा-'अहेउन जाणइत्ति, 'अहेतुं'न हेतुभावन स्वस्थानुमानानुस्थापकतयेत्यर्थः 'न जानाति' न सर्वथाऽवगच्छति, कथञ्चिदेवावगच्छतीत्यर्थः, नबो देशप्रतिषेधार्थत्वात् ज्ञातुश्चावध्यादिज्ञानवत्त्वात् कथञ्चिज्ज्ञानमुक्तं, सर्वधाज्ञानं तु केवलिन एव स्यादिति, | एवमन्यान्यपि २, तथा 'अहे छउमस्थमरणं मरइ'त्ति अहेतुरध्यवसानादेरुपक्रमकारणस्याभावात् छास्थमरणम-18 केवलित्वात् न त्वज्ञानमरणमवध्यादिज्ञानवत्त्वेन ज्ञानित्वात्तस्येति ॥ अहेतूनेवान्यथाऽऽह-पंचे'त्यादि, तथैव नवरम् | ||२३९॥ |'अहेतुना' हेत्वभावेन न जानाति कथञ्चिदेवाध्यवस्थतीति ॥ गमनिकामात्रमेवेदमष्टानामध्येषां सूत्राणां, भावार्थ तु| दबहुश्रुता विदन्तीति ॥ पञ्चमशते सप्तमोद्देशकः ॥५-७॥ अनुक्रम [२६१] weremiarary.org अत्र पंचम-शतके सप्तम-उद्देशक: समाप्त: ~491~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy