________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२२०]
दीप
94545344154-550-362
अहे न जाणइ जाव अहे छउमत्यमरणं मरइ ॥ पंच अहेऊ पण्णत्ता, तंजहा-अहेउणा न जाणइ जाव | अहे उणा छउमस्थमरणं मरइ । सेवं भंते २त्ति (सूत्रं २२०)॥ पश्चमशते सप्तमोदेशकः ॥५-७॥ ___ 'पंच हेज'इत्यादि, इह हेतुपु वर्तमानः पुरुषो हेतुरेव तदुपयोगानन्यत्वात् , पञ्चविधत्वं चास्य क्रियाभेदादित्यत आह-15 | 'हेउं जाणइत्ति 'हेतु' साध्याविनाभूतं साध्यनिश्चयार्थं 'जानाति' विशेषतः सम्यगवगच्छति सम्यग्दृष्टित्वात् , अयं| पञ्चविधोऽपि सम्यग्दृष्टिमन्तव्यो मिथ्यादृष्टेः सूत्रद्वयात्परतो वक्ष्यमाणत्वादित्येकः, एवं हेतुं पश्यति सामान्यत एवावबोधादिति द्वितीयः, एवं 'बुध्यते' सम्यक् श्रद्धत्त इति बोधेः सम्यक्श्रद्धानपर्यायत्वादिति तृतीयः, तथा हेतुम् 'अभिसमागच्छति' साध्यसिद्धी व्यापारणतः सम्यक् प्रामोतीति चतुर्थः, तथा 'हेउं छउमत्थे'त्यादि, हेतु:--अध्यवसानादि
मरणकारणं तद्योगान्मरणमपि हेतुरतस्तं हेतुमदित्यर्थः छद्मस्थमरणं, न केवलिमरणं, तस्याहेतुकत्वात् , नाप्यज्ञानमरण8 मेतस्य सम्यगज्ञानित्वात् अज्ञानमरणस्य च वक्ष्यमाणत्वात् वियते-करोतीति पञ्चमः ॥ प्रकारान्तरेण हेतूनेवाह-पंचे| त्यादि, 'हेतुना' अनुमानोत्थापकेन जानाति-अनुमेयं सम्यगवगच्छति सम्यग्दृष्टित्वादेका, एवं पश्यतीति द्वितीयः, एवं | | 'बुध्यते' श्रद्धत्त इति तृतीयः, एवम् 'अभिसमागच्छति' प्रामोतीति चतुर्थः, तथाऽकेवलित्वात् 'हेतुना' अध्यवसाना|दिना छद्मस्थमरणं म्रियते इति पञ्चमः ॥ अथ मिथ्यादृष्टिमाश्रित्य हेतूनाह-पंचे'त्यादि, पश्च क्रियाभेदात् हेतवो हेतु-15 व्यवहारित्वात् , तत्र 'हेतुं' लिङ्गं न जानाति, नञः कुत्सार्थत्वादसम्यगवैति मिथ्यादृष्टित्वात् १, एवं न पश्यति २, एवं न बुध्यते ३, एवं नाभिसमागच्छति ४, तथा 'हेतुम्' अध्यवसानादिहेतुयुक्तमज्ञानमरणं 'नियते' करोति मिथ्यादृष्टि
अनुक्रम [२६१]
~490~