________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [२१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२१९]
दीप अनुक्रम [२६०]
नगरासन्नानि 'वण'त्ति वनानि नगरविप्रकृष्टानि 'वणसंडाईति वनषण्डा:-एकजातीयवृक्षसमूहात्मकाः 'वणराइति ५ शतके प्रज्ञप्तिः वनराजयो-वृक्षपतयः 'खाइय'त्ति 'खातिकाः' उपरिविस्तीर्णाधःसङ्कटखातरूपाः 'परिह'त्ति परिखाः अध उपरिच
उद्देशः ७ अभयदेवी-द समखातरूपाः 'अहालगत्ति प्राकारोपर्याश्रयविशेषाः 'चरिय'त्ति 'चरिका गृहप्राकारान्तरो हस्त्यादिप्रचारमार्गः 'दार'त्ति या वृत्तिः१
द्वार खडकिका 'गोउर'त्ति 'गोपुरं' नगरप्रतोली 'पासायत्ति प्रासादादेवानां राज्ञां च भवनानि, अथवा उत्सेधबहुला:- नदर्शना॥२३८॥ प्रासादाः 'घर'त्ति गृहाणि सामान्यजनानां सामान्यानि वा 'सरण'त्ति 'शरणानि' तृणमयावसरिकादीनि 'आवण'त्ति
द्धानादि आपणा' हट्टाः शृङ्गाटकं स्थापना त्रिकं स्थापना-चतुष्कं स्थापना+चत्वरं स्थापना * चतुर्मुखं-चतुर्मुखदेवकुलकादि
सू२२० 'महापह'त्ति राजमार्गः 'सगडे'त्यादि प्राग्वत् 'लोहि'त्ति 'लौहि' मण्डकादिपचनिका 'लोहकडाहित्ति कवेली 'कडुच्छय'त्ति परिवेषणाद्यों भाजनविशेषः 'भवण'त्ति भवनपतिनिवासः ॥ एते च नारकादयश्छद्मस्थत्वेन हेतुव्यवहार-3 कत्वाद्धेतव उच्यन्ते इति तद्देदान्निरूपयन्नाह| पंच हेऊ पण्णत्ता, तंजहा-हे जाणइ हेर्ड पासइ हेर्ड बुझाइ हे अभिसमागच्छति हे छउमत्थमरणं है || मरद ॥ पंचेव हेऊ पं०, तंजहा-हेउणा जाणइ जाव हेउणा छउमस्थमरणं मरद ॥ पंच हेऊ पण्णत्ता,
तंजहा-हे न जाणइ जाव हेर्ड अन्नाणमरणं मरद ॥ पंच हेऊ पन्नता, तंजहा-हे उणा ण जाणति जावटू काउणा मरणं मरति ॥ पंच अहेक पण्णत्ता, तंजहा-अहे जाणइ जाव अहे केवलिमरणं मरइ ॥ पंच
| ॥२३॥ अहेऊ पण्णत्ता, तंजहा-अहेखणा जाणइ जाव अहेउणा केवलिमरणं मरह ॥ पंच अहेऊ पण्णत्ता, तंजहा-51
SARERainintenmarana
~489~