________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [२१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२१९]
दीप अनुक्रम [२६०]
॥ भवंति भवणा परिग्गहिया भवंति देवा देवीओ मणुस्सा मणुस्सीओतिरिक्खजोणिओ तिरिक्खजोणिणीओ
आसणसयणखंभभंडसचित्ताचित्तमीसयाई दब्बाई परिग्गहियाई भवंति से तेणटेणं०,(जहा) तिरिक्खजो राणिया तहामणुस्साणवि भाणियचा, वाणमंतरजोतिसवेमाणिया जहा भवणवासी तहा नेयब्वा ।। (सूत्रं २१९)। _ 'नेरहए'त्यादि, भंडमत्तोवगरण'त्ति इह भाण्डानि-मृन्मयभाजनानि मात्राणि-कांस्यभाजनानि उपकरणानि
लौहीकटुच्छुकादीनि, एकेन्द्रियाणां परिग्रहोऽप्रत्याख्यानादवसेयः, 'बाहिरया भंडमत्सोवगरण'त्ति उपकारसाधावीइन्द्रियाणां शरीररक्षार्थं तत्कृतगृहकादीन्यवसेयानि 'टंक'त्ति छिन्नटङ्काः 'कुड'त्ति कूदानि शिखराणि वा हस्त्यादिबन्ध-10
नस्थानानि वा 'सेल'त्ति मुण्डपर्वतः 'सिहर'त्ति शिखरिणः-शिखरवन्तो गिरयः 'पन्भार'त्ति ईपदवनता गिरिदेशाः | 'लेण'त्ति उत्कीर्णपर्वतगृहाः 'उज्झर'त्ति अवझरः-पर्वततटादुदकस्याधःपतनं 'निज्झर'त्ति निझर-उदकस्य श्रवणं| 'चिल्लल'त्ति चिक्खल्लमिश्रोदको जलस्थानविशेषः 'पल्लल'त्ति प्रहादनशीलः स एव 'वप्पिण'त्ति केदारवान् तटवान् वा देशः केदार एवेत्यन्ये,'अगड'त्ति कूपः 'चावित्तिवापी चतुरस्रो जलाशयविशेषः 'पुक्खरिणि'त्ति पुष्करिणी वृत्तः स एव पुष्करवान् वा 'दीहिय'त्ति सारिण्यः 'गुंजालिय'त्ति वक्रसारिण्यः 'सर'त्ति सरांसि-स्वयंसंभूतजलाशयविशेषाः 'सरपंतियाओ'त्ति | | सरम्पतयः 'सरसरपंतियाओ'त्ति यासु सरम्पतिषु एकस्मात्सरसोऽन्यस्मिन्नन्यस्मादन्यत्र एवं सञ्चारकपाटकेनोदकं संचरति । ताः सरम्सर पतयः बिलपतयः-प्रतीताः 'आराम'त्ति आरमन्ति येषु माधवीलतादिषु दम्पत्यादीनि ते आरामाः 'उज्जाण'त्ति 'उद्यानानि' पुष्पादिमद्वक्षसमूलानि उत्सवादी बहुजनभोग्यानि 'काणण'त्ति 'काननानि' सामान्यवृक्षसंयुक्तानि ।
ॐACESS455
ARRECARKARE
S
itaram.org
~488~