SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२१८] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: 4 प्रत सूत्रांक [२१८] + दीप अनुक्रम जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवे खेत्तहाणाउए ओगाहणट्ठाणाउए असंखेनगुणे दब्वट्ठाणाउए & असंखेजगुणे भावहाणाउए असंखेजगुणे-खेत्तोगाहणब्वे भावहाणाउयं च अप्पबहुं । खेत्ते सव्वत्थोवे | सेसा ठाणा असंखेजा ॥१॥ (सूत्रम् २१८) B 'एयस्स णं भंते ! दवट्ठाणाउयस्स'त्ति द्रव्यं-पुद्गलद्रव्यं तस्य स्थान-भेदः परमाणुद्विप्रदेशिकादि तस्यायु:स्थितिः, अथवा द्रव्यस्थाणुत्वादिभावेन यत्स्थानं तद्रूपमायुः द्रव्यस्थानायुस्तस्य 'खित्तहाणाउयस्स'त्ति क्षेत्रस्य-आकाशस्य स्थान-भेदः पुद्गलावगाहकृतस्तस्यायुः-स्थितिः, अथवा क्षेत्रे-एकप्रदेशादौ स्थान-यत्पुद्गलानामवस्थानं तद्रूपमायुः | क्षेत्रस्थानायुः, एवमवगाहनास्थानायुः भावस्थानायुश्च, नवरमवगाहना-नियतपरिमाणक्षेत्रावगाहित्वं पुद्गलानां भावस्तु| कालत्वादिः, ननु क्षेत्रस्यावगाहनायाश्च को भेदः, उच्यते, क्षेत्रमवगाढमेव, अवगाहना तु विवक्षितक्षेत्रादन्यत्रापि पुद्गलानां तत्परिमाणावगाहित्वमिति । कयरे'इत्यादि कण्ठयं, एषां च परस्परेणाल्पबहुत्वव्याख्या गाथानुसारेण कार्या, ताश्चेमाः-18 खेतोगाहणव्वेभावहाणाउअप्पबहुयत्ते । योवा असंखगुणिया तिन्नि य सेसा कहं णेया ? ॥१॥ खेतामुत्तत्ताओ तेण समं बंधदीपञ्चयाभावा । तो पोग्गलाण थोवो खेत्तावट्ठाणकालो उ ॥ २ ॥ अण्णक्खेत्तगयस्सवि तं चिय माणं चिरंपि संभवइ । ओगाहणनासे || पुण खेत्तण्णवं फुड होइ ।। ३ ॥ ओगाहणावचद्धा खेतद्धा अक्कियायबद्धा य । न उ ओगाहणकालो खेचद्धामेत्तसंबद्धो ॥ ४ ॥ जम्हा तस्थऽणस्थ य सचिय भोगाहणा भवे खेत्ते । तम्हा खेतद्धाओऽवगाहणद्धा असंखगुणा ॥ ५॥ संकोयविकोएण व उवरमियाएऽवगाहणा-14 एवि । तत्तियमेत्ताणं चिय चिरपि दव्याणऽवत्थाणं ॥ ६ ॥ संघायभेयओ वा दब्बोवरमे पुणाइ संखित्ते । नियमा तद्दव्योगाहणाएँ नासो न | [२५८ + -२५९] र द्रव्य-क्षेत्र-काळ-भाव अवस्थानस्य अल्प-बह्त्वं ~484~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy