SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२१७] दीप अनुक्रम [२५७] [भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्तिः ) शतक [५], वर्ग [–], अंतर् शतक [ - ], उद्देशक [७], मूलं [२१७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२३५॥ खेलं कालं । असदपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहनेणं एवं समयं उक्कोसेणं आवलियाए असंखेजइभागं ॥ ( सू २१७ ) ॥ 'परमाणु' इत्यादि द्रव्यचिन्ता 'उक्कोसेणं असंखेज्जं कालं ति असंख्येयकालात्परः पुद्गलानामेकरूपेण स्थित्यभावात् 'एग |पएसो गाढे णमित्यादि क्षेत्रचिन्ता, 'सेए'त्ति 'सेजः' सकम्पः 'तम्मि ठाणे' ति अधिकृत एव 'अण्णम्मि व'त्ति अधिकृतादन्यत्र 'उकोसेणं आवलियाए असंखेज्जभागंति पुद्गलानामाकस्मिकत्वाञ्चलनस्य न निरेजत्वादीनामिवासेयकालत्वं, 'असंखेज्ज एसोगाढे सि अनन्तप्रदेशावगाढस्यासम्भवादसङ्ख्यातप्रदेशावगाढ इत्युक्तं, 'निरेप'त्ति 'निरेजः' | निष्प्रकम्पः ॥ 'परमाणुपोग्गलस्से त्यादि, परमाणोरपगते परमाणुत्वे यदपरमाणुत्वेन वर्त्तनमापरमाणुत्वपरिणतेः तदन्तरं स्कन्धसम्बन्धकालः, स चोत्कर्षतोऽज्ञात इति । द्विप्रदेशिकस्य तु शेषस्कन्धसम्बन्धकालः परमाणुकालश्चान्तरकालः, स च तेषामनन्तत्वात् प्रत्येकं चोत्कर्षतोऽसयस्थितिकत्वादनन्तः, तथा यो निरेजस्य कालः स सैंजस्यान्तरमि - | तिकृत्वोक्तं सैजस्यान्तरमुत्कर्षतोऽसङ्ख्यातकाल इति, यस्तु सैजस्य कालः स निरेजस्यान्तरमितिकृत्वोक्तं निरेजस्यान्तरमुकर्पत आवलिकाया असङ्ख्यातो भाग इति । एकगुणकालकत्वादीनां चान्तरमेक गुणकालकत्वादिकालसमानमेव, न पुन| द्विगुणकालत्वादीनामनन्तत्वेन तदन्तरस्यानन्तत्वं वचनप्रामाण्यात् । सूक्ष्मादिपरिणतानां त्ववस्थानतुल्यमेवान्तरं यतो यदेवैकस्यावस्थानं तदेवान्यस्यान्तरं तच्चासीयकालमानमिति । 'सदे'त्यादि तु सूत्रसिद्धम् ॥ एयस्स णं भंते ! दव्वद्वाणाउयस्स खेत्तट्ठाणाउयस्स ओगाहणहाणाउयस्स भावद्वाणाउपरस कयरे २ For Parts Only ~ 483~ ५ शतके उद्देशः ७ परमाणुत्वाद्यन्तरं सू २१७ ॥२३५॥ nirary or
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy