________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [२१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[२१७]
दीप अनुक्रम [२५७]
खेजपदेसोगाढे । एगपदेसोगाढे णं भंते ! पोग्गले निरेए कालओ केवचिर होइ, गोयमा ! जहन्नेणं एग समयं उक्कोसेणं असंखेनं कालं, एवं जाव असंखेज्वपदेसोगाढे । एगगुकालएण गंभंते ! पोग्गले कालओ केचचिरं होइ?, गोयमा ! जहरू एगं समयं उ० असंखेज्जं कालं एवं जाव अणंतगुणकालए, एवं बन्नगंधरसफास जाव अर्णतगुणलुक्खे, एवं सुहमपरिणए पोग्गले एवं वादरपरिणए पोग्गले । सहपरिणए णं भंते ! पुग्गले कालओ केवचिरं होइ ?, गोयमा ! ज. एग समयं उ० आवलियाए असंखेजहभागं, असहपरिणए जहा एगगुणकालए ॥ परमाणुपोग्गलस्स णं भंते ! अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एग समयं उक्कोसेणं असंखेज्जं कालं । दुप्पएसियस्स णं भंते ! खंधस्स अंतरं कालओ केवचिरं होइ, गोयमा! जहन्नेणं एगं समयं उकोसेणं अर्णतं कालं, एवं जाव अणंतपएसिओ। एगपएसोगाढस्स णं भंते ! पोग्ग-1 लस्स सेयस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेज़ कालं, एवं जाव असंखेजपएसोगा। एगपएसोगाढस्स णं भंते ! पोग्गलस्स निरेयस्स अंतरं कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं एगं समय उक्कोसेणं आवलियाए असंखेजहभागं, एवं जाव असंखेजपएसोगाढे । वन्नगं
धरसफासमुहमपरिणयवायरपरिणयाणं एतेसिं जं चेव संचिट्ठणात चेव अंतरंपि भाणियब्बं । सहप-4 ||रिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असं-1
Heremiarary.org
~482