SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [२१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२१६] दीप व्याख्या- त्वात् , यदा तु द्विप्रदेशिका परिणामसौम्यादेकप्रदेशस्थो भवति तदा तं परमाणुः सर्वेण सर्व स्पृशतीत्युच्यते, 'पच्छिम-6/५ शतके प्रज्ञप्तिः द एहिं तिहिं फुसइ'त्ति त्रिप्रदेशिकमसौ स्पृशस्त्रिभिरन्त्यैः स्पृशति, तत्र यदा त्रिप्रदेशिका प्रदेशत्रयस्थितो भवति तदा उद्देशः ५ अभय देवी- तस्य परमाणुः सर्वेण देशं स्पृशति परमाणोस्तद्देशस्यैव विषयत्वात् , यदा तु तस्यैकत्र प्रदेशे द्वी प्रदेशी अन्यत्रकोऽव- परमाण्वादः या वृत्तिः१८ ६ स्थितः स्यात्तदा एकप्रदेशस्थितपरमाणुदयस्य परमाणोः स्पर्शविषयत्वेन सर्वेण देशी स्पृशतीत्युच्यते, ननु द्विप्रदेशिकेऽपि 3 साधांदिता ॥२३४॥ || युक्तोऽयं विकल्पस्तत्रापि प्रदेशद्वयस्य स्पृश्यमानत्वात् १, नैवं, यतस्तत्र द्विप्रदेशमात्र एवावयवीति कस्य देशी स्पृशति ,C त्रिप्रदेशिके तु प्रयापेक्षया द्वयस्पर्शने एकोऽवशिष्यते ततश्च सर्वेण देशौ त्रिप्रदेशिकस्य स्पृशतीति व्यपदेशः साधुः | ४ च सू२१५ | स्यादिति, यदा वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्व स्पृशतीति स्यादिति ।। 'दुपएसिए ण'मित्यादि, 'तइयनवमेहिं फुसइ'त्ति यदा द्विप्रदेशिका द्विप्रदेशस्थस्तदा परमाणु देशेन सर्व स्पृशतीति तृतीयः, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्वमिति नवमः । 'दुपएसिओ दुपएसिय मित्यादि, यदा द्विप्रदेशिको प्रत्येक द्विप्रदेशावगाढी तदा देशेन व देशमिति प्रथमः, यदा त्वेक एकत्रान्यस्तु द्वयोस्तदा देशेन सर्वमिति तृतीयः, तथा सर्वेण देशमिति सप्तमः, नवमस्तु प्रतीत एवेति, अनया दिशाऽन्येऽपि व्याख्येया इति ।। पुद्गलाधिकारादेव पुद्गलानां द्रव्यक्षेत्रभावान् कालतश्चिन्तयति, तत्रBI परमाणुपोग्गले णं भंते ! कालतो केवचिरं होति ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेज्ज || G ॥२३४॥ कालं, एवं जाव अर्थतपएसिओ। एगपदेसोगाढे णं भंते ! पोग्गले सेए तम्मि वा ठाणेसु अन्नंमि वा ठाणे ||3|| | कालओ केवचिर होइ?, गोयमा ! जह० एगं समयं उको आवलियाए असंखेजहभागं, एवं जाव असं अनुक्रम [२५६] SANSAR ~481~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy