________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [२१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२१६]
SANSAROKAASES
दीप
तिपदेसिपं कुसमाणो आदिल्लएहिय पच्छिल्लएहि य तिहिं फुसति, मज्झमएहि तिहिं विपडिसेहेयध्वं, दुपदेसिओ जहा तिपदेसियं फुसावितो एवं फुसावेयध्वो जाव अणंतपएसियातिपएसिए मं भंते ! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा, ततियछट्टणवमेहिं फुसति, तिपएसिओ दुपएसियं फुसमाणो पढमएणं ततिएणं |चउत्थछट्ठसत्तमणवमेहिं फुसति, तिपएसिओ तिपएसियं फुसमाणो समुवि ठाणेसु फुसति, जहा तिपएसिओ तिपदेसियं फुसावितो एवं तिपदेसिओ जाव अर्णतपएसिएणं संजोएयब्बो, जहा तिपएसिओ एवं जाव अणंतपएसिओ भाणियव्वो।। (सूत्र २१६)॥
'परमाणुपोग्गले णं भंते ! इत्यादि, 'कि देसेणं देस'मित्यादयो नव विकल्पाः, तत्र देशेन स्वकीयेन देशं तदीयं ] है स्पृशति, देशेनेत्यनेन देश देशान् सर्वमित्येवं शब्दत्रयपरेण त्रयः, एवं देशैरित्यनेन ३,सर्वेणेत्यनेन च त्रय एवेति ३, स्थापना
देशेन | देशैः सर्वेण| अत्र च सर्वेण सर्वमित्येक एव घटते, परमाणोनिरंशत्वेन शेषाणामसम्भवात् , ननु यदि देश | देशं | देशं | सर्वेण सर्व स्पृशतीत्युच्यते तदा परमाण्वोरेकत्वापत्तेः कथमपरापरपरमाणुयोगेन घटादिस्कन्धनि-118) देशान् देशान् देशान् पत्तिः इति, अनोच्यते, सर्वेण सर्व स्पृशतीति कोऽर्थः, स्वात्मना तावन्योऽन्यस्य लगतो, | ३ सर्व सर्व सर्वन पुनर शेन, अर्द्धादिदेशस्य तयोरभावात् , घटाद्यभावापत्तिस्तु तदैव प्रसज्येत यदा तयोरकत्वापत्तिः, न च तयोः सा, स्वरूपभेदात् । 'ससमनवमेहिं फुसहत्ति सर्वेण देशं सर्वेण सर्वमित्येताभ्यामित्यर्थः, तत्र यदा द्विप्रदेशिका प्रदेशब्यावस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति, परमाणोस्तदेशस्यैव विषय
अनुक्रम [२५६]
30-40%
~480~