SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२१८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२१८] दीप अनुक्रम व्याख्या- संदेहो ॥ ७॥ ओगाहद्धा दब्वे संकोयविकोयओ य अवबद्धा । न उ दवं संकोयणविकोयमितेण संबद्धं ॥ ८ ॥ जम्हा तत्थऽण्णव ५ शतके प्रज्ञप्तिःव दव्वं ओगाहणाएँ तं चेव । दन्बद्धा संखगुणा तम्हा ओगाहण द्वाओ ॥९॥ संघायभेयओ या दव्योवरमेऽवि पज्जवा संति । तं कसिण-* उद्देश ७ | गुणविरामे पुणाइ दम्ब न भोगाहो ॥१०॥ संघायभेययंधाणुवत्तिणी निचमेव दब्बद्धा । न उ गुणकालो संघायभेयमेतऽद्धसंबद्धो ॥११॥ द्रव्याद्यवया वृत्तिः जन्हा तस्थऽण्णत्व य द खेतावगाहणासुं च । ते चेव पळवा संति तो तदद्धा असंखगुणा ॥ १२ ॥ आह अणेगंतोऽयं दव्योवरमे गुणा-द स्थानायुरणऽवत्थाणं । गुणविप्परिणामंमि य दवविसेसो यऽनेगंतो॥१३॥ विप्परिणयंमि दवे कमि गुणपरिणई भवे जुगवं । कम्मिवि पुण तदवत्थे होइन ल्पबहुत्वं ॥२३६॥ सू२१८ पुण गुणा परीणामी ॥ १४ ॥ भवणइ सर्च कि पुण गुणबाहुल्ला न सब्वगुणनासो । दव्वस्स तदण्णत्तेऽवि बहुतराणं गुणाण ठिई ॥ १५॥"| | अयमर्थ:-क्षेत्रस्यामूर्तत्वेन क्षेत्रेण सह पुद्गलानां विशिष्टवन्धप्रत्ययस्य-स्नेहादेरभावान्कत्र ते चिरं तिष्ठन्तीति शेषः, | * यस्मादेवं तत इत्यादि व्यक्त । अथावगाहनायुर्वहत्वं भाव्यते-इह पूर्वार्द्धन क्षेत्राद्धाया अधिका अवगाहनाऽत्युक्तम् । 2 उत्तरार्द्धन ववगाहनाद्धातो नाधिका क्षेत्राद्धेति । कथमेतदिदमिति !, उच्यते, अवगाहनायामगमनक्रियायां च नियता क्षेत्राद्धा-विवक्षितावगाहनासद्भावे एवाक्रियासद्भाव एव च तस्या भावादुक्तव्यतिरेके चाभावात् , अवगाहनाद्धा तु न क्षेत्रमात्रे नियता, क्षेत्राबाया अभावेऽपि तस्या भावादिति अथ निगमनम् ('जम्हे'त्यादि)। अथ द्रव्यायुर्बहुत्वं भाव्यते-सङ्कोचेन विकोचेन चोपरतायामप्यवगाहनायां यावन्ति द्रव्याणि पूर्वमासंस्तावतामेव घिरमपि तेषामवस्थानं संभवति, अनेनाव-15 ।।२३६॥ | गाहनानिवृत्तावपि द्रव्यं न निवर्तत इत्युक्तं, अथ द्रव्यनिवृत्तिविशेषेऽवगाहना निवर्तत एवेत्युच्यते--सङ्घातेन पुद्गलानां भेदेन वा तेषामेव यः सजिप्सः-स्तोकावगाहनः स्कन्धो न तु प्राक्तनावगाहनः तत्र यो द्रव्योपरमो-द्रव्यान्यथात्वं तत्र [२५८ -२५९] wrajwaitaram.org द्रव्य-क्षेत्र-काळ-भाव अवस्थानस्य अल्प-बह्त्वं ~485
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy