________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२११-२१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२११-२१२]
समागमति तत्थेव णं पडिसंवेदेति ततो से पच्छा वेदेति सेवं भंते २त्ति ॥ (सूत्रं २१२)॥ पंचमशते
षष्ठ उद्देशकः ॥५-६॥ 4 'आयरियेत्यादि, 'आयरियउवज्झाए 'ति आचार्येण सहोपाध्याय आचार्योपाध्यायः 'सविसयंसित्ति 'स्वविपये अर्थदानसूत्रदानलक्षणे 'गणं'ति शिष्यवर्ग 'अगिलाए'त्ति अखेदेन संगृहन् 'उपगृहन्' उपष्टम्भयन, द्वितीयः तृतीयश्च भवो मनुष्यभवो देवभवान्तरितो दृश्यः, चारित्रवतोऽनन्तरो देवभव एव भवति न च तत्र सिद्धिरस्तीति । परानुग्रहस्थानन्तरफलमुक्तं, अथ परोपघातस्य तदाह-'जे णमित्यादि, 'अलिएणं'ति 'अलीकेन भूतनिहवरूपेण पालि-10 तब्रह्मचर्यसाधुविषयेऽपि नानेन ब्रह्मचर्यमनुपालितमित्यादिरूपेण 'असन्भूएणं ति अभूतोद्भावनरूपेण अचौरेऽपि चौरो-18 ऽयमित्यादिना, अथवा 'अलीकेन' असत्येन, तच्च द्रव्यतोऽपि भवति लुब्धकादिना मृगादीन् पृष्टस्य जानतोऽपि नाहं| | जानामीत्यादि, अत एवाह-'असद्भूतेन' दुष्टाभिसन्धित्वादशोभनरूपेण अचौरेऽपि चौरोऽयमित्यादिना अभक्खाणे
'ति आभिमुख्येनाख्यान-दोषाविष्करणमभ्याख्यानं तेन 'अभ्याख्याति' ब्रूते 'कहप्पगारत्ति कथंप्रकाराणि किंप्र| काराणीत्यर्थः, 'तहप्पगार'त्ति अभ्याख्यानफलानीत्यर्थः, 'जत्येव ण'मित्यादि, यत्रैव मानुषत्वादी 'अभिसमागच्छति उत्पद्यते तत्रैव प्रतिसंवेदयत्यभ्याख्यानफलं कर्म ततः पश्चाद्वेदयति-निर्जरयतीत्यर्थः । पाश्चमशते षष्ठः ॥५-६॥
दीप अनुक्रम [२५१-२५२]
5940-50*
20
षष्ठोद्देशकान्त्यसूत्रे कर्मपुद्गलनिर्जरोक्का, निर्जरा च चलनमिति सप्तमे पुगलचलनमधिकृत्येदमाह
अत्र पंचम-शतके षष्ठं-उद्देशकः समाप्त: अथ पंचम-शतके सप्तम-उद्देशक: आरभ्यते
~476