SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२०८-२१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२०८-२१० व्याख्या- कललितां 'विपुलां' शरीरव्यापिका 'प्रगाढा' प्रकर्षवतीं 'कर्कशां' कर्कशद्रव्योपमामनिष्टामित्यर्थः, एवं कटुकां परुषां ५ शतके प्रज्ञप्तिः निथुरां चेति 'चण्डा' रौवां 'तीत्रां' झगिति शरीरव्यापिका 'दुःखाम् असुखरूपा 'दुर्गा' दुःखाश्रयणीयाम् , अत एव दुरअभयदेवी ||४|धिसह्यामिति ॥ इयं च घेदना ज्ञानाचाराधनाविरहेण भवतीत्याराधनाऽभावं दर्शयितुमाह-आहाकम्मे'त्यादि, 'अण आचार्यस्खा सिद्धिः या वृत्तिः१ बजेति'अनवय'मिति निर्दोषमिति 'मणं पहारेत्त'त्ति मानसं 'प्रधारयिता' स्थापयिता भवति, 'रइयगंति मोदकचू- अभ्याख्या॥२३१॥ कर्णादि पुनर्मोदकादितया रचितमौद्देशिकभेदरूपं 'कंतारभत्तंति कान्तारम्-अरण्यं तत्र भिक्षुकाणां निर्वाहार्थं यद्विहितं | नफलंच ॐ भक्तं तत्कान्तारभक्तं, एवमन्यान्यपि, नवरं वादलिका-मेघदुर्दिन, 'गिलाणभत्तंति ग्लानस्य नीरोगतार्थं भिक्षुकदानाय || सू २११यत्कृतं भक्तं तद् ग्लानभक्तं, आधाकर्मादीनां सदोषत्वेनागमेऽभिहितानां निर्दोषताकल्पनं तत एव स्वयं भोजनमन्यसा- २१२ धुभ्योऽनुप्रदानं सभायां निदोपताभणनं च विपरीतश्रद्धानादिरूपत्वान्मिथ्यात्वादि, ततश्च ज्ञानादीनां विराधना स्फुटै| वेति ॥ आधाकादीश्च पदार्थानाचार्यादयः सभायां प्रायः प्रज्ञापयन्तीत्याचार्यादीन् फलतो दर्शयन्नाह| आयरियउवज्झाए णं भंते ! सविसयंसि गणं अगिलाए संगिण्हमाणे अगिलाए उवगिण्हमाणे कतिहिं भवग्गहणेहिं सिज्झति जाव अंतं करेति !, गोयमा ! अत्थेगतिए तेणेव भवग्गहणेणं सिज्झति अत्थेगतिए दोघेणं भवग्गहणेणं सिजाति तचं पुण भवग्गहणं णातिकमति ॥ (सूत्रं २११)॥ जे णं भंते ! परं अलिएणं ॥२३॥ हा असम्भूतेणं अग्भक्खाणेणं अभक्खाति तस्स णं कहप्पगारा कम्मा कजति ?, गोयमा ! जे ण पर अलिएणं असंतवयणेणं अभक्खाणणं अभक्खाति तस्सणं तहप्पगारा चेव कम्मा कजंति, जत्थेव णं अभि अनुक्रम [२४८ -२५०] RELIGunintentiaTAHREE ~475
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy