SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२०५] दीप अनुक्रम [२४५] व्याख्या भंडाओ किं आरंभिया किरिया कजति, गाहावइस्स वा ताओ भंडाओ किं आरंभिया किरिया कजति ?,5५ शतके प्रज्ञप्तिः द गोयमा कइयस्स ताओ भंडाओ हेडिल्लाओचत्तारि किरिधाओ कजंति मिच्छादसणकिरिया भयणाए गाहा- उद्देशः ६ अभयदेवी वतिस्स णं ताओ सब्बाओ पयणुईभवति । गाहावतिस्स णं भंते ! भंडं जाव धणे य से अणुवणीए सिया ? भाण्डधनाया वृत्तिः१] | एवंपिजहा भंडे उवणीए तहा नेयव्वं चउत्थो आलावगो, धणे से उवणीए सिया जहा पढमो आलावगो भंडे याः सू२०५ ॥२२८||16 |य से अणुवणीए सिया तहा नेपब्वो पढ़मचउत्थाणं एक्को गमो वितियतइयाणं एको गमो ॥ अगणिकाए णंद भंते ! अहुणोजलिते समाणे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेदणतराए| चेव भवति, अहे णं समए २ वोफसिज्जमाणे २ चरिमकालसमयंसि इंगालभूए मुम्मुरभूते छारियभूए तओ | पच्छा अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेदणतराए चेव भवति ?, हंता |गोयमा ! अगणिकाएणं अणुज्जलिए समाणे तं चेच ॥ (सूत्रं २०५) | 'गाहावइस्सेत्यादि, गृहपतिः-गृही 'मिच्छादसणकिरया सिय कजई इत्यादि, मिथ्यादर्शनप्रत्यया क्रिया स्यात्-11 कदाचित् क्रियते भवति स्यानो क्रियते-कदाचिन्न भवति, यदा मिथ्या दृष्टिगृहपतिस्तदाऽसी भवति यदा तु सम्यग्दृष्टिस्तदा द्रा न भवतीत्यर्थः ॥ अथ क्रियास्वेव विशेषमाह-'अहे'त्यादि, 'अथेति पक्षान्तरद्योतनार्थः 'से भंडे'त्ति तद्भाण्डं | 3|| 'अभिसमन्नागए'त्ति गेवषयता लब्धं भवति 'तओंति समन्वागमनात् 'से'त्ति तस्य गृहपतेः 'पश्चात् समन्वागमानन्त- ४ ॥२२८॥ | रमेव 'सव्वाओ'त्ति यासां सम्भवोऽस्ति ता आरम्भिक्यादिक्रियाः 'पतणुईभवंति'त्ति 'प्रतनुकीभवन्ति' इस्वीभवन्ति MORE ~469~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy