SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२०५] दीप अपहृतभाण्ड गवेषणकाले हि महत्यस्ता आसन् प्रयलविशेषपरत्वाद्गृहपतेस्तल्लाभकाले तु प्रयत्नविशेषस्योपरतत्वात्ता इस्वीभवन्तीति । कइए भंडं साइजेजति ऋयिको-प्राहको भाण्डं 'स्वादयेत्' सत्यङ्कारदानतः स्वीकुर्यात् 'अणुवणीए सिय'त्ति ऋयिकायासमर्षितत्वात् , कइयस्सणं ताओ सव्वाओ पतणुईभवंति'त्ति अप्राप्तभाण्डत्वेन तद्गतक्रियाणामस्पत्वादिति, | गृहपतेस्तु महत्यो,भाण्डस्य तदीयत्वात् , ऋयिकस्य भाण्डे समर्पिते महत्यस्ताः, गृहपतेस्तु प्रतनुकाः २ । इदं भाण्डस्यानुपनीतोपनीतभेदात्सूत्रद्वयमुक्तम्, एवं धनस्यापि वाच्यं, तत्र प्रथममेवम्-'गाहावइस्सण भंते ! भंडं विकिणमाणस्स कइए भंड साइजेजा धणे य से अणुषणीए सिया, कइयस्स णं भंते! ताओ धणाओ किं आरंभिया किरिया कजई ५१, गाहावइस्स य ताओघणाओ किं आरंभिया किरिया कज्जइ ५?, गोयमा! कइयस्स ताओ धणाओ हेहिलाओ चत्तारि किरियाओ काति, मिच्छादसणकिरिया भयणाए, गाहावतिस्स गं ताओ सबाओ पतणुईभवंति,' धनेऽनुपनीते ऋयिकस्य महत्यस्ता भवन्ति, धनस्य तदीयत्वात् , गृहपतेस्तु तास्तनुकाः, धनस्य तदानीमतदीयत्वात्, एवं द्वितीयसूत्रसमानमिदं तृतीयमत एवाह'एयपि जहा भंडे उवणीए तहा णेयब्बति द्वितीयसूत्रसमतयेत्यर्थः३। चतुर्थ वेवमध्येयम्-'गाहावइस्स णं भंते ! भंडं विकिणमाणस्स कइए भंडं साइजेजा धणे य से उवणीए सिया, गाहावइस्स णं भंते ! ताओ धणाओ किं आरं|भिया किरिया कजइ ५' कइयरस वा ताओ धणाओ किं आरंभिया किरिया कजइ ५१, गोयमा ! गाहावइस्स ताओ | धणाओ आरंभिया ४ मिच्छादसणबत्तिया किरिया सिय कजइ सिय नो कजइ, कइयस्स णं ताओ सबाओ पयणुई5 भवंति' धने उपनीते धनप्रत्ययस्वासासां गृहपतेर्महत्यः, ऋयिकस्य तु प्रतनुकाः, धनस्य तदानीमतदीयत्वात्। एवं चx अनुक्रम [२४५] ~470~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy