SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२०४] दीप अनुक्रम [२४४] [भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:) शतक [५], वर्ग [–], अंतर् शतक [-], उद्देशक [६], मूलं [२०४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२२७|| Jucatori देवगतौ च विवक्षया दीर्घमेवायुः, दानं चाश्रित्येव वक्ष्यति - "समणोवासयस्स णं भंते ! तहारूवं समणं वा २ फासुएणं २ असण ४ मेणं पडिलाभेमाणस्स किं कज्जइ ?, गोयमा ! एगंतसो निजरा कजइ "त्ति, यच्च निर्जराकारणं तद्विशिष्टदीर्घायुःकारणतया न विरुद्धं महाव्रतवदिति, व्याख्यानान्तरमपि पूर्ववदेवेति ॥ अथायुप एव दीर्घस्य सूत्रद्वयेनाशुभशु|भत्वकारणान्याह - 'कन्न' मित्यादि, प्राग्वन्नवरं श्रमणादिकं हीलनादिकरणतः प्रतिलभ्येत्यक्षरघटना, तत्र हीलनं जात्यायुद्घट्टनतः कुत्सा निन्दनं मनसा खिंसनं - जनसमक्षं गर्हणं - तत्समक्षम् 'अपमाननं' अनभ्युत्थानादिकरणं 'अन्यतरेण' बहूनामेकतमेन 'अमनोज्ञेन' स्वरूपतोऽशोभनेन कदन्नादिना, अत एवाप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञं मनोज्ञमेव मनोज्ञफलत्वात् इह च सूत्रेऽशनादि प्रासुकाप्रासुकादिना न विशेषितं, हीलनादिकर्तुः प्रासुकादिविशेषणस्य दानस्य | फलविशेषं प्रत्यकारणत्वेन मत्सरजनितहीलनादिविशेषणानामेव च प्रधानतया तत्कारणत्वेन विवक्षणात्, वाचनान्तरे तु 'अफासुरणं अणेसणिज्जेणं'ति दृश्यते तत्र च प्रासुकदानमपि हीलनादिविशेषितमशुभदीर्घायुः कारणं, अप्रासुकदानं तु विशेषत इत्युपदर्शयता 'अफासुरण' इत्याद्युक्तमिति, प्राणातिपातसृपावादनयोर्दानविशेषणपक्षव्याख्यानमपि घटत एव, अवज्ञादानेऽपि प्राणातिपातादेर्दश्यमानत्यादिति, भवति च प्राणातिपातादेरशुभदीर्घायुः तेषां नरकगतिहेतुत्वात्, | यदाह - "मिच्छदिट्ठिमहारंभपरिग्गहो तिव्रलोभ निस्सीलो । नरयायं निबंध पावमई रोदपरिणामो ॥ १ ॥” नरकगतौ १ श्रमणोपासकेन भदन्त 1 तथारूपं श्रमणं वा माहनं वा प्रालुकेनामासुकेन वाऽशनादिना ४ प्रतिलाभयता किं क्रियते है, गौतम ! एकान्ततो निर्जरा क्रियते ॥ २ मिथ्यादृष्टिर्महारम्भपरिग्रहस्ती लोभो निःशीलः पापमतिः रौद्रपरिणामो नरकायुर्निबध्नाति ॥ १ ॥ For Penal Use Only ५ शतके उद्देशः ६ अल्पदीर्घशुभायूंषि सू २०३ ***एते पृष्ठे सूत्र क्रमांके एक मुद्रण-दोष: दृश्यते (सू.२०३) --- ( यहाँ इस पृष्ठ की बायीं तरफ सू. २०३ लिखा है, वहां सू.२०४ होना चाहिए) | अल्प- दीर्घ-शुभ आयुः ~467~ ॥२२७॥ ayur
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy