________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२०४]
-CPC
दीप
प्राणातिपातादिकमुक्तमेव प्रवचने, दानाधिकारे श्रूयते-द्विविधाः श्रमणोपासका:-संविग्नभाविता लुब्धकदृष्टान्तभाविताश्च भवन्ति, यथोक्तम्-"'संविग्गभावियाणं लोद्धयदिईतभाबियाणं च । मोत्तण खेत्तकाले भावं च कहिंति सुदूंछ ॥१॥" तत्र लुब्धकदृष्टान्तभाषिता आगमार्थानं भिज्ञत्वाद्यथाकथञ्चिद्ददति, संविग्नभावितास्त्वागमज्ञत्वात्साधुसंयमबाधापरिहारित्वात्तदुपष्टम्भकत्वाचौचित्येन, आगमश्चैवम्-"संघरणमि असुद्धं दोण्हवि गेण्हतदितयाणऽहियं । आउरदिहतेणं तं चेव हियं असंथरणे ॥१॥" तथा-"नायागयाणं कप्पणिजाणं अन्नपाणाईणं दवाण" मित्यादि, अथवेहापासुकदानमल्पायु| कतायां मुख्य कारणं, इतरे तु सहकारिकारणे इति व्याख्येयं, प्राणातिपातनमृषावादनयोनविशेषणत्वात् , तथाहिप्राणानतिपात्याधाकर्मादिकरणतो मृपोक्त्वा यथा भोः साधो! स्वार्थमिदं सिद्धं भक्तादि कल्पनीयं चातो नानेषणीयमिति शङ्का कार्येति, ततः प्रतिलभ्य तथा कर्म कुर्वन्तीति प्रक्रम इति, गम्भीरार्थ चेदं सूत्रमतोऽन्यथाऽपि यथाऽऽगमं भावनीय| मिति ॥ अथ दीर्घायुष्कताकारणान्याह-कहन्न'मित्यादि, भवति हि जीवदयादिमतो दीर्घमायुर्यतोऽत्रापि तथैव भवन्ति दीर्घायुषं दृष्ट्वा वक्तारो-जीवदयादि पूर्व कृतमनेन तेनायं दीर्घायुः संवृत्तः, तथा सिद्धमेव वधादिविरते-घमायुस्तस्य देवगतिहेतुत्वात् , आह च-"अणुवयमहबएहि य बालतवोऽकामनिजराए य । देवाउयं निबंधइ सम्मद्दिही य जो जीवो ॥१॥"
१क्षेत्रकाली भायं च मुक्त्वा संविमभावितानां लुब्धकदृष्टान्तभावितानां च शुद्धोऽछ कथयन्ति ॥१॥ २ निर्याहे अशुद्धं ददल| तोहबोरप्यहितं, तदेवानिर्वाहे ग्लानदृष्टान्तेन हितम् ॥ ३-न्यायागतानां कल्पनीयानामन्नपानादीनां द्रव्याणाम् ॥ ४ अणुव्रतैर्महावतै - हालतपसाऽकामनिर्जरया च देवायुर्निबध्नाति यश्च सम्यग्दृष्टिीयः ॥ १ ॥
अनुक्रम [२४४]
| अल्प-दीर्घ-शुभ आयु:
~466~