SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२०१ -२०३] दीप अनुक्रम [२४१ -२४३] [भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:) शतक [५], वर्ग [–], अंतर् शतक [-], उद्देशक [५], मूलं [२०१-२०३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥२२५॥ तत्र च 'एवंभूयं वेयणं'ति यथाविधं कर्म निबद्धमेवंप्रकारतयोत्पन्नां 'वेदना' असातादिकमदयं 'वेदयन्ति' अनुभवन्ति, मिथ्यात्वं चैतद्वादिनामेवं न हि यथा वद्धं तथैव सर्वे कर्मानुभूयते, आयुः कर्मणो व्यभिचारात्, तथाहि दीर्घका | लानुभवनीयस्याप्यायुःकर्मणोऽल्पीयसाऽपि कालेनानुभवो भवति, कथमन्यथाऽपमृत्युव्यपदेशः सर्वजनप्रसिद्धः स्यात् ?, कथं वा महासंयुगादी जीवलक्षाणामध्येकदैव मृत्युरुपपद्येतेति ?, 'अणेवंभूयंपि'त्ति यथा वद्धं कर्म नैवंभूता अनेवंभूता अतस्तां श्रूयन्ते ह्यागमे कर्म्मणः स्थितिविघातरसघातादय इति, 'एवं जाव बेमाणिया संसारमंडलं नेयब्वं'ति 'एवम्' उक्तक्रमेण वैमानिकावसानं संसारिजीवचक्रवालं नेतव्यमित्यर्थः अथ चेह स्थाने वाचनान्तरे कुलकरतीर्थकरादिवक्तव्यता | दृश्यते, ततश्च संसारमण्डलशब्देन पारिभाषिकसञ्ज्ञया सेह सूचितेति संभाव्यत इति ॥ पञ्चमशते पञ्चमः ॥ ५-५ ।। अनन्तरोदेशके जीवानां कर्मवेदनोक्ता, पठे तु कर्म्मण एव वन्धनिबन्धनविशेषमाह, तस्य चादिसूत्रमिदम् कहणं भंते ! जीवा अप्पाउयत्ताए कम्मं पकरेंति ?, गोयमा ! तिहिं ठाणेहिं, तंजहा-पाणे अश्याएता मुसं वइत्ता तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिजेणं असणपाणखाइमसाइमेणं पडिला भेत्ता, एवं खलु जीवा अप्पाउयत्ताए कम्मं पकरेइ ॥ कहणणं भंते! जीवा दीहाउयत्ताए कम्मं पकरेंति ?, गोयमा तिर्हि ठाणेहिं-नो पाणे अतिवाइत्ता नो मुसं वइत्ता तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं अस|णपाणखाइमसाइमेणं पडिला भेत्सा एवं खलु जीवा दीहाउयत्ताए कम्मं पकरेंति ॥ कहनं भंते ! जीवा असु Education Internationa अत्र पंचम शतके पंचम उद्देशकः समाप्तः अथ पंचम शतके षष्ठं उद्देशक: आरभ्यते | अल्प- दीर्घ-शुभ आयुः For Penal Praise Only ~ 463~ ५ शतके उद्देशः ६ अल्पदीर्घ शुभायूंषि सू २०३ ॥२२५॥
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy