________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [२०१-२०३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[२०१
-२०३]
गइया पाणा भूया जीवा सत्ता अनेर्वभूयं वेदणं वेदेति, से केणटेणं अत्थेगतिया?तं चेव उचारेय गोयमा ! जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति, जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेदणं चेति ते णं पाणा भूया जीवा सत्ता अनेवंभूयं वेदणं वेदंति, सेतेणट्टेणं तहेव । नेरहया णं भंते ! किं एवंभूयं वेदणं वेति अनेवभूयं वेदणं चेदंति ?, गोयमा ! नेरइया गं एवंभूयं वेदणं वेदेति अनेवभूयपि वेदणं वेदंति । से कण
टेणं तं चेव, गोपमा ! जे णं नेरइया जहा कडा कम्मा तहा वेयणं वेदेति ते णं नेरइया एवंभूयं वेदणं वेति| ४जेणं नेरतिया जहा कडा कम्माणो तहा वेदणं वेदेति ते णं नेरइया अनेवंभूयं वेदणं वेदेति, से तेणटेणं, एवं जाव दवमाणिया संसारमंडल नेयब्बं । (सूत्रं २०२) जंबूद्दीवे णं भंते ! भारहे वासे इमीसे ओस. कई कुलगरा है।
होत्था ?, गोयमा ! सत्त एवं तित्थयरा तित्थयरमायरो पियरो पढमा सिस्सिणीओ चकवट्टीमायरो इस्थिरयणं बलदेवा चासुदेवा वासुदेवमायरो पियरो, एएसिं पडिसत्तू जहा समवाए परिवाडी तहा णेयब्वा, सेवं ४ भंते २ जाव विहरइ ।। (सूत्रं २०३ ) ॥ पंचमसए पंचमुद्देसओ ॥५-५॥ _ 'छउमत्थे 'मित्यादि, 'जहा पढमसए'इत्यादि, तत्र च छद्मस्थः आधोऽवधिकः परमाधोऽवधिकश्च केवलेन संयमा-2 | दिना न सिद्ध्यतीत्याद्यर्थपरं तावन्नेयं यावदुत्पन्नज्ञानादिधरः केवली अलमस्त्विति वक्तव्यं स्यादिति, यञ्चेदं पूर्वाधीतम-1 पीहाधीतं तत्सम्बन्धविशेषात् , स पुनरुद्देशकपातनायामुक्त एवेति ॥ स्वयूथिकवक्तव्यताऽनन्तरमन्ययूथिकवक्तव्यतासूत्र,
अनुक्रम [२४१-२४३]
~462~