________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१९८-२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१९८
-२००]
व्याख्या- ब्धिविशेषेणोपदर्शयितुं प्रभुरिति प्रश्नः, 'उकरियाभेएणं'ति, [ग्र० ५०००] इह पुद्गलानां भेदः पञ्चधा भवति, खण्डा- ५ शतके प्रज्ञाप्तिः । दिभेदात् , तत्र खण्डभेदः खण्डशो यो भवति लोष्टादेरिव प्रतरभेदोऽभ्रपटलानामिव चूर्णिकाभेदस्तिलादिचूर्णवत् अनु- उद्देशः ५ अभयदेवी- तटिकाभेदोऽवटतटभेदवत् उत्कारिकाभेद एरण्डवीजानामिवेति, तत्रोत्कारिकाभेदेन भिद्यमानानि लद्वाईति लब्धिविशे- छद्मस्थासिया वृत्तिःला पाहणविषयतां गतानि पत्ताईति तत एव गृहीतानि 'अभिसमन्नागयाईति घटादिरूपेण परिणमयितुमारब्धानि, दिद्धि-सू२०१ ततस्तैर्घटसहस्रादि निवर्तयति, आहारकशरीरवत् , निर्वयं च दर्शयति जनानां, इह चोत्कारिकाभेदग्रहणं तद्भिन्नानामेव |
एवमनेवभू॥२२४॥ द्रव्याणां विवक्षितघटादिनिष्पादनसामर्थ्यमस्ति नान्येषामितिकृत्वेति ॥ पञ्चमशते चतुर्थः ॥५-४॥
तावदना सू२०२
कुलकराअनन्तरोद्देशके चतुर्दशपूर्वविदो महानुभावतोक्ता, स च महानुभावत्वादेव छद्मस्थोऽपि सेत्स्यतीति कस्याप्याशङ्काद्यासू२०३ | स्यादतस्तदपनोदाय पञ्चमोद्देशकस्येदमादिसूत्रम्--
छउमत्थे णं भंते ! मणूसे तीयमणतं सासयं समयं केवलेणं संजमेणं जहा पढमसए चउत्थु से आलावगा तहा नेयवा जाव अलमत्थुत्ति वत्तव्वं सिया । (सूत्रं २०१) अन्न उत्थिया णं भंते ! एवमातिक्खंति जाव परूवेति सब्वे पाणा सब्वे भूया सव्वे जीचा सवे सत्ता एवंभूयं वेदणं वेदेति से कहमेयं भंते ! एवं?,5
गोयमा ! जपणं ते अन्नउत्थिया एवमातिक्खंति जाव वेदेति जे ते एवमासु मिच्छा ते एबमासु, अहं! &। पुण गोयमा ! एवमातिक्खामि जाव परूवेमि अत्यंगइया पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति अत्थे
अनुक्रम
555454555
[२३८
॥२२४॥
-२४०]
अत्र पंचम-शतके चतुर्थ-उद्देशक: समाप्त: अथ पंचम-शतके पंचम-उद्देशक: आरभ्यते
~461~