________________
आगम
(०५)
प्रत
सूत्रांक
[१९८
-२००]
दीप
अनुक्रम
[२३८
-२४०]
[भाग- ८] “भगवती”- अंगसूत्र - ५/१ (मूलं + वृत्ति:)
शतक [५], वर्ग [–], अंतर्-शतक [-], उद्देशक [४], मूलं [१९८-२००]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
चैव जाव चिह्नित्तए, से तेणट्टेणं जाव बुचड़ केवली णं अस्सि समयंसि जाब चित्तिए (सूत्रं १९९ ) प णं भंते! चोहसपुथ्वी घटाओ घटसहस्सं पडाओ पडसहस्सं कडाओ २ रहाओ २ छत्ताओ छत्तसहस्सं २ दंडाओ | दंडसहस्सं अभिनिता उवदंसेत्तए ?, हंता पभू, से केणट्टेणं पभू चोदसपुब्बी जाव उवसेत्तए १, गोयमा ! चउदसपुव्विस्स णं अणताई दब्बाई उक्करिया भेएणं भिमाणाई लढाई पत्ताई अभिसमन्नागपाई भवंति, से तेणट्टेणं जाव उवदंसित्तए । सेवं भंते ! सेवं भंते ! ॥ ( सूत्रं २०० ) ॥ पञ्चमशते चतुर्थ उद्देशः ॥ ५-४ ॥
'केवली' त्यादि, 'आयाणेहिं'ति आदीयते-गृह्यतेऽर्थ एभिरित्यादानानि - इन्द्रियाणि तैर्न जानाति केवलित्वात् । 'अस्सि समयंसि'त्ति अस्मिन् वर्त्तमाने समये 'ओगाहित्ताणं' ति 'अवगाह्य' आक्रम्य 'सेयकालंसिवित्ति एप्यत्कालेऽपि 'वीरियसजोग सद्दव्ययाए 'ति वीर्य वीर्यान्तरायक्षयप्रभवा शक्तिः तत्प्रधानं सयोगं-मानसादिव्यापारयुक्त यत्सद् - विद्यमानं द्रव्यं-जीवद्रव्यं तत्तथा वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान्धिना चलनं न स्यादिति सयोगशब्देन सद्द्रव्यं विशेषितं, सदिति विशेषणं च तस्य सदा सत्तावधारणार्थ, अथवा स्वम्-आत्मा तद्रूपं द्रव्यं स्वद्रव्यं ततः कर्मधा* रयः, अथवा वीर्यप्रधानः सयोगो योगवान् वीर्यसंयोगः स चासौ सद्रव्यश्च - मनःप्रभृतिवर्गेणायुक्तो वीर्यसयोग सद्रव्यस्तस्य भावस्तत्ता तथा हेतुभूतया 'चलाई'ति अस्थिराणि 'उबकरणाई'ति अङ्गानि 'चलोवगरणट्टयाए ति चलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणार्थता तया चशब्दः पुनरर्थः । केवल्यधिकारात् श्रुतकेवलिनमधिकृत्याह--'घडाओ | घडसहर'ति घटादवधेर्घटं निश्रां कृत्वा घटसहस्रं 'अभिनिवहित्ता' इति योगः 'अभिनिव्वट्टित्ता' विधाय श्रुतसमुत्थल
For Pale Only
~ 460~
wor