SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१९२ -१९७] दीप अनुक्रम [२३२ -२३७] [भाग- ८] “भगवती”- अंगसूत्र - ५/१ (मूलं + वृत्ति:) शतक [५], वर्ग [–], अंतर् शतक [ - ], उद्देशक [४], मूलं [१९२-१९७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः लोकसङ्घधेयभागविषयोऽवधिः सोऽपि मनोद्रव्यग्राही यः पुनः संभिन्नलोकनाडीविषयोऽसौ कथं मनोद्रव्यग्राही न भविव्यति १, इष्यते च लोकसवे य भागाव धेर्मनोदव्यग्राहित्वं यदाह - "संखेज मणोद भागो लोगपलियम्स बोद्धवो "ति ॥ अनुत्तरसुराधिकारादिदमाह – 'अनुत्तरे'त्यादि, 'उदिनमोह'त्ति उत्कटवेदमोहनीयाः 'उवसंतमोह'त्ति अनुरकट वेदमोहनीयाः, परिचारणायाः कथञ्चिदध्यभावात् नतु सर्वथोपशान्तमोहाः, उपशमश्रेणेस्तेषामभावात्, 'नो खीणमोह'त्ति ॥२२३॥ ४ क्षपकश्रेण्या अभावादिति । पूर्वतनसूत्रे केवल्यधिकारादिदमाह - केवली णं भंते ! आयाणेहिं जा० पा० १, गोयमा ! णो तिणट्टे स०, से केणद्वेणं जाव केवली णं आयाणेहिं न जाणइ न पासइ ?, गोयमा ! केवली णं पुरच्छिमेणं मियंपि जाणइ अभियंपि जा० जाव निब्बुडे दंसणे केवलिस्स से तेण० । (सूत्रं १९८) केवली णं भंते! अस्सिं समयंसि जेसु आगा सपदेसेसु हत्थं वा पार्थ वा बाहुं वा उरुं वा ओगाहिताणं चिट्ठति पभू णं भंते! केवली सेयकालंसिवि तेसु वेव आगासपदेसेसु हत्थं वा जाव ओगाहिता णं चिट्ठित्तए ?, गोयमा ! णो ति०, से केणणं भंते! जाव केवली णं अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसिवि तेसु चेव आगासपएसेसु हत्थं वा जाव चिट्ठित्तए ?, गो० ! केवलिस्स णं वीरियसजोगसद्दव्ययाए चलाई उवकरणाई भवंति चलोवगरणट्टयाए व णं केवली अरिंस समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसिवि तेसु १ पerer लोकस्य च भागोऽवधिर्मनोद्रव्याणि जानाति ॥ व्याख्याप्रज्ञसि अभयदेवी या वृत्तिः १ Education Intention For Parts Only ~459~ ५ शतके उद्देशः ४ केवलिनो ज्ञानमनादानं प्य तिनतत्प्रदेपुनरारम शावगाहः सू १९८१९९ घटसहस्रकरण सू २०० ॥२२३॥
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy