________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१९२-१९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१९२
-१९७]
टीप
व्याख्या-18(सूत्रं १९६ ) अणुत्तरोववाइया णं भंते ! देवा किं उदिन्नमोहा उवसंतमोहा खीणमोहा?, गोयमा ! नो उदि. ५ शतके प्रज्ञप्तिः नमोहा उचसंतमोहा णो खीणमोहा ।। (सूत्रं १९७)
उद्देशः४ अभयदेवी
अनुत्तराउप या वृत्तिः
| 'केवली'त्यादि, यथा केवली जानाति तथा छद्मस्थो न जानाति, कथञ्चित्पुनर्जामात्यपीति, एतदेव दर्शयन्नाह- शान्तमोहः
'सोचे'त्यादि केवलिस्स'त्ति 'केवलिनः' जिनस्यायमन्तको भविष्यतीत्यादि वचनं श्रुत्वा जानातीति, 'केबलिसाव-| ॥२२२|| गस्स वत्ति जिनस्य समीपे यः श्रवणार्थी सन् शृणोति तद्वाक्यान्यसौ केवलिश्रावकः तस्य वचनं श्रुत्वा जानाति, स8
| हि किल जिनस्य समीपे वाक्यान्तराणि शृण्वन् अयमन्तको भविष्यतीत्यादिकमपि वाक्यं शृणुयात् ततश्च तद्वचनश्रवणाजानातीति, 'केवलिजवासगस्स'त्ति केवलिनमुपास्ते यः श्रवणानाकाही तदुपासनमात्रपरः सनसी केवल्युपासका तस्य || वचः श्रुत्वा जानाति, भावना प्रायः प्राग्वत्, 'तप्पक्खियस्स'त्ति केवलिपाक्षिकस्य स्वयंबुद्धस्येत्यर्थः, इह च श्रुत्वेति ४ वचनेन प्रकीर्णकं वचनमात्र ज्ञाननिमित्ततयाऽवसेयं, न त्वागमरूपं, तस्य प्रमाणग्रहणेन गृहीष्यमाणत्वादिति ॥ 'पमाणे
त्ति प्रमीयते येनार्थस्तत्प्रमाणं प्रमितिर्वा प्रमाणं 'पचक्खे'त्ति अक्षं-जीवम् अक्षाणि येन्द्रियाणि प्रति गतं प्रत्यक्षम् 'अणुdमाणे'त्ति अनु-लिङ्गग्रहणसम्बन्धस्मरणादेः पश्चान्मीयतेऽनेनेत्यनुमानम् 'ओवम्मति उपमीयते-सहशतया गृह्यते वस्त्व
नयेत्युपमा सेव औपम्यम् 'आगमे'त्ति आगच्छति गुरुपारम्पयेणेत्यागमः, एषां स्वरूपं शास्त्रलाधवार्थमतिदेशत आह-IN । ॥२२॥ 'जहे'त्यादि, एवं चैतत्स्वरूपम्-द्विविधं प्रत्यक्षमिन्द्रियनोइन्द्रियभेदात्, तत्रेन्द्रियप्रत्यक्षं पञ्चधा-श्रोत्रादीन्द्रियभेदात्, | नोइन्द्रियप्रत्यक्षं विधा-अवध्यादिभेदादिति, त्रिविधमनुमान-पूर्ववच्छेषव दृष्टसाधर्म्यवच्चेति, तत्र पूर्ववत् पूर्वोपलब्धा
अनुक्रम
(२३२
-२३७]
~457~