________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१९०-१९१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
5
सूत्रांक
[१९०-१९१]
दीप
व्याख्या
मागधभाषालक्षणं किश्चित्किञ्चिच्च प्राकृतभाषालक्षणं यस्यामस्ति सार्दू मागध्या इति ब्युत्पत्त्याऽर्द्धमागधीति n केवलि- ५ शतके प्रज्ञप्तिः छद्मस्थस्य वक्तव्यताप्रस्ताव एवेदमाह
उद्देश ४ अभयदेवी
अन्तकृत्ताकेवली णं भंते ! अंतकरं वा अंतिमसरीरियं वा जाणति पासइ, हंता ! गोयमा ! जाणति पासति । या वृत्तिः१
पासात ज्ञानप्रमाणं जहा णं भंते ! केवली अंतकरं वा अंतिमसरीरियं वा जाणति पासति तहाणं छउमत्थेवि अंतकरं वा अंति- चरमनिर्ज ॥२२॥ मसरीरियं वा जाणति पासति', गोयमा ! णो तिणढे समढे, सोचा जाणति पासति, पमाणतोवा, से किंत राज्ञानक
सोचा थे ?, केवलिस्स वा केवलिसावयस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिउवासियाए वलिमनो
वा तप्पक्खेियेस्स वा तप्पक्षियसावगस्स वा तप्पक्खियसाचियाए वा तप्पक्खियउवासगस्स या तप्प-वाज्ञिानसाक्खियउवासियाए वा से तं सोचा।। (सू०१९२)से किंतं पमाणे १.२पमाणे चउब्बिहे पण्णाते, तंजहा-पचक्खे || अनुत्तराणा अणुमाणे ओवम्मे आगमे, जहा अणुओगदारे तहाणेयव्वं पमाणं जाव तेण परं नो अत्तागमे नो अणंतरागमे परंपरागमे ॥ (सू०१९३) केवली भंते!चरिमकम्मवा चरिमणिजरंवा जाणति पासति ?,हता गोयमा जाणति है। पासति । जहा णं भंते! केवली चरिमकम्मंचा जहा णं अंतकरणं आलावगोतहा चरिमकम्मेणवि अपरिसेसिओll यवो।(सू०१९४) केवली णं भंते! पणीयं मणं वा वई वा धारेना ?, हंता धारेज्जा,जहाणं भंते ! केवली पणीयं मणं वा वई वा धारेजा ते णं वेमाणिया देवा जाणति पासंति?, गोयमा ! अस्थगतिया जाणंति पा० अत्धेगतिया न जाणंति न पा०, से केणटेणं जाव ण जाणंतिण पासंति !,गोयमावेमाणिया देवा दुविहा पण्णसा,
3+CCLOCAC%
अनुक्रम
[२३०
-२३१]
P
॥२२॥
RELIGuninternational
Halwaitaram.org
~455~