SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [१८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१८९] -4LOADCA5%ALOCAL दीप अनुक्रम २२९] | स्थान्तरिका ध्यानान्तरिका-आरब्धध्यानस्य समाप्तिरपूर्वस्यानारम्भणमित्यर्थः अतस्तस्यां वर्तमानस्य 'कप्पाओ'त्ति देवलोकात् 'सग्गाओ'त्ति स्वर्गा, देवलोकदेशात्प्रस्तटादित्यर्थः, 'विमाणाओ'त्ति प्रस्तटैकदेशादिति, 'वागरणाईति | व्याक्रियन्त इति व्याकरणाः-प्रश्नार्थाः अधिकृता एव कल्पविमानादिलक्षणाः ॥ देवप्रस्तावादिदमाह| भंतेत्ति भगवं गोयमे समणं जाय एवं वदासी-देवा णं भंते ! संजयाति वत्तव्य सिया , गोयमा! णो |तिणढे सम?, अभक्खाणमेयं, देवा णं भंते ! असंजताति वत्तव्वं सिया, गोयमा ! णो तिणद्वे, णिहरव४ यणमेयं, देवा णं भंते ! संजयासंजयाति वत्तव्वं सिया ?, गोयमा ! णो तिणढे समढे, असन्भूयमेयं देवाणं, से किं खाति णं भंते ! देवाति बत्तब्वं सिया?, गोयमा । देवा शं नोसंजयाति वत्तव्वं सिया ॥(सूत्रं १९० देवा णं भंते ! कयराए भासाए भासंति ?, कयरा वा भासा भासिज्जमाणी विसिस्सति, गोयमा! देवाण | अद्धमागहाए भासाए भासंति, सावि य णं अद्भमागहा भासा भासिजमाणी विसिस्सति ॥ (सूत्रं १९१) | 'देवा णमित्यादि, 'से किं खाइणं भंते ! देवाइ वत्तब्बं सिय'त्ति 'से' इति अथार्थः किमिति प्रश्नार्थः णं वाक्यालङ्कारार्थः देवा इति यद्वस्तु तद्वकव्यं स्यादिति । 'नोसंजयाइ वत्तव्वं सिय'त्ति नोसंयता इत्येतद्वक्तव्यं स्यात्, असंयतशब्दपर्यायत्वेऽपि नोसंयतशब्दस्यानिष्ठुरवचनत्वान्मृतशब्दापेक्षया परलोकीभूतशब्दवदिति ॥ देवाधिकारादेवेदमाह-'देवा ण'मित्यादि विसिस्सइ'त्ति विशिष्यते विशिष्टो भवतीत्यर्थः, 'अद्धमागह'त्ति भाषा किल पड्विधा भवति, यदाह-"प्राकृतसंस्कृतमागधपिशाचभाषा च सौरसेनी च । पष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः॥१॥" तत्र NEPARAN 645 ~454~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy